________________
ज गिजइ पुर्व चिय पुण पुणो सबकवबंधेसु । धुवयंति तमिह तिविहं छप्पायं चउपयं दुपयं ॥१॥" तत्र ध्रुवो-य र कापिलीउत्तराध्य.
* एकास्पदप्रतिबद्धो न तथाऽध्रुवः तस्मिन् , संसार इति सम्बन्धः, भ्रमन्ति ह्यस्मिन् अनेकेषु उच्चावचस्थानेषु जन्तवः, तेषां । बृहद्वृत्तिः
याध्य.८ क्वचिदनुत्पन्नपूर्वत्वाभावाद्, उक्तं च वाचकैः-"रङ्गभूमिन सा काचिच्छुद्धा जगति वर्तते । विचित्रैः कर्मनेपथ्यैर्यत्र ॥२८॥ सत्त्वैनं नाटितम् ॥ १॥” इति, शाश्वतं-नित्यम् अविद्यमानं शाश्वतमस्मिन्निति अशाश्वतस्तस्मिन् , संसार एव, अशा
श्वतं हि सकलमिह राज्यादि, तथा च हारिलवाचकः-'च लंराज्यैश्चर्य धनकनकसारः परिजनो, नृपाद्वाल्लभ्यं च ।
चलममरसौख्यं च विपुलम् । चलं रूपाऽऽरोग्यं चलमिह चरं जीवितमिदं. जनो दृष्टो यो वै जनयति सुखं सोऽपि हाहि चलः॥१॥" यद्वा-ध्रुवो-नित्यो न तथाऽध्रुवस्तस्मिन् , एवं च कियकालावस्थायित्वमप्याशयेत अत आह* शश्वद्भवनाच्छाश्चतः न तथाऽशाश्वतस्तस्मिन् , शश्वद्भबने हि द्यादिक्षणावस्थितिरपि सम्भवेत् , तन्निषेधे तु तस्या |
अपि निषेधात्पर्यायार्थतया तडित्सम्पातवत् क्षणमात्रावस्थायिनीत्युक्तं भवति, एकार्थे वा पदद्वयम् , उपदेशत्वादति
शयख्यापकत्वाचन पौनरुक्त्यं, क पुनः ईदृशि ?-संसरन्यस्मिन् कर्मवशवर्तिनो जन्तव इति संसारस्तस्मिन् , 'दुक्खपउहराए'त्ति प्रबुराण्येव प्रचुरकाणि-प्रभूतानि दुःखानि शारीरमानसानि यस्मिन् स तथा तस्मिन् ,प्राकृतत्वाच सूत्रे एवं २८॥ निर्देशः, यद्वा दुःखानां प्रचुरः आयो-लाभो यस्मिन्स तथा तस्मिन. 'कि'मिति प्रश्ने? 'नामे'ति संभावनायां वाक्यालङ्कारे
१ यद्गीयते पूर्वमेव पुनः पुनः सर्वकाव्यबन्धेषु । धुवकमिति तदिह त्रिविधं षट्पदं चतुष्पदं द्विपदं (च)॥ १॥
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International