________________
तणीभूतो, नाओ जहा समणगोत्ति, अम्हं परिभविउं आगच्छति, रोसेण व गहितो सेणावइसमीवं णीतो, तेण भण्णति
-मुयह एयंति, ते भणंति-खेल्लामो एतेणंति, तेहिं भण्णति-नच्चसु समणगोत्ति, सो भणइ-वायंतगो णत्थि, ताहेर 18/ ताणवि पंचवि चोरसयाणि ताले कुटेंति, सोऽवि गायति धुवर्ग, “अधुवे असासयंमी, संसारंमि दुक्खपउराए ।
किंणाम तं होज कम्मयं ? जेणाहं दुग्गई ण गच्छेजा ॥१॥" एवं सवत्थ सिलोगन्तरे धुवगं गायति 'अधवेत्यादि.'
तत्थ केइ पढमसिलोगे संबुद्धा, केइ बीए, एवं जाव पंचवि सया संबुद्धा पवतियत्ति। | इत्यभिहितः सम्प्रदायोऽवसितश्च नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारदणीयं, तचेदम्| अधुवे असासयंमि संसारंमि दुक्खपउराए । किं नाम होज तं कम्मयं? जेणाहं दुग्गइं न गच्छेजा॥१॥
व्याख्या-स हि भगवान् कपिलनामा खयंबुद्धश्चौरसङ्घातसम्बोधनायेमं ध्रुवकं सङ्गीतवान् , ध्रुवकलक्षणं चेदम्-31 । १० नीभूतः, ज्ञातो यथा श्रमणक इति, अस्मान् पराभवितुमागच्छति, रोषेण च गृहीत: सेनापतिसमीपं नीतः, तेन भण्यते-मुञ्चन| मिति, ते भणन्ति-क्रीडाम एतेनेति, तैर्भण्यते-नृत्य श्रमणकेति, स भणति-वादको नास्ति, तदा तान्यपि पञ्चापि चौरशतानि तालान् कुट्टय|न्ति, सोऽपि गायति ध्रुवकम्-अधुवे अशाश्वते संसारे प्रचुरदुःखे । किं नाम तद्भवेत्कर्म ? येनाहं दुर्गतिं न गच्छेयम् ॥१॥ एवं सर्वत्र श्लोकाBान्तरे ध्रुवकं गायति अध्रुवेत्यादि, तत्र केचित् प्रथमश्लोके संबुद्धाः केचिहितीये, एवं यावत्पञ्चापि शतानि संबुद्धानि प्रव्रजिताः इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org