________________
उत्तराध्य. गणियाए चिंतेउमारद्धो-कि दोहिं मासेहिं साडिगाभरणे पडिवासिगा जाणवाहणाउज्जाणोवभोगा मम वयस्साणं - कापिली
पवागयाण घरंभजाचउट्ठयं जंचण्णं उवउजं?, एवं जाव कोडीएविण ठाएति।चिंतंतोसुहज्झवसाणो संवेगमावण्णो वृहद्वृत्तिः
याध्य.८ जाई सरिऊण सयंबुद्धो सयमेव लोयं काऊण देवयादिण्णगहियायारभंडगो आगतो रायसगासं, रायणा भण्णतिર૮૮
किं चिंतियं ?, सो भणति-'जहा लाभो तहा लोभो' कण्ठ्यः, राया भणति-कोडिंपि देमि अजोत्ति भणति राया ते पहमुहवण्णो । सोऽवि चइऊण कोडिं जातो समणो समियपावो ॥१॥ छम्मासा छउमत्थो आसि । इत्तो य राय
गिहस्स नयरस्स अंतरा अट्ठारसजोयणाए अडवीए बलभद्दपामोक्खा इक्कडदासा णाम पंच चोरसया अच्छंति, णाणेण जाणियं-जहा ते संबुज्झिस्संति, ततो पट्टितो संपत्तो य तं पएसं, सोहिएण (साहिएण)य दिट्टो कोवि एतित्ति आस
१० कवनिकायां चिन्तयितुमारब्धः-किं द्वाभ्यां मासाभ्यां शाटिकाभरणे प्रतिवेशिका यानवाहनातोद्यानामुपभोगा (नानि उद्यानोपभोगाः) मम वयस्यानां पर्वागतानां गृहं भार्योपकरणं यच्चान्यत् उपयोज्यम् , एवं यावत् कोट्याऽपि न तिष्ठति । चिन्तयन् शुभाध्यवसानः | संवेगमापन्नो जाति स्मृत्वा स्वयंबुद्धो लोचं स्वयमेव कृत्वा देवतादत्तगृहीताचारभाण्डक आगतो राजसकाशं, राज्ञा भण्यते-किं चिन्तितम् !, स भणति-यथा लाभस्तथा लोभः ( लाभाल्लोभः प्रवर्धते । द्विमासकनकेनार्थः कोट्या न निवर्त्तते ॥ १॥)। राजा भणति-कोटीमाप |ददामि आये इति भणति राजा प्रहरामखवर्णः । सोऽपि त्यक्त्वा कोटी जातः श्रमणः शमितपापः ॥१॥ षण्मासान् छद्मस्थ आसात् ।। इतश्च राजगृहस्य नगरस्य अन्तरा ( अवकाशे) अष्टादशयोजनायामटव्यां बलभद्रप्रमखा इक्कडदासा नाम पञ्च चौरशतानि तिष्ठन्ति, ज्ञानन ज्ञातं-यथा ते संभोत्स्यन्ते, ततः प्रस्थितः संप्राप्तश्च तं प्रदेश, शोधितेन (शोधकेन) च दृष्टः कोऽप्येतीत्यास.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org