________________
उत्तराध्य.
व्याख्या-कपिलायुर्नामगोत्रं 'वेदयन् ' अनुभवन् 'भावतः' भावमाश्रित्य भवेत् कपिलः, 'ततः' तस्मात् समु- कापिली
त्थितम् 'इदं' प्रस्तुतम् अध्ययनं 'काविलिज्जत्ति कापिलीयमिति, उच्यत इति शेष इति गाथार्थः ॥ कथं पुनरिदं । बृहद्धत्तिः कपिलात्समुत्थितमित्याह
याध्य,८ ॥२८६॥ | कोसंबी कासवजसा कविलो सावस्थि इंददत्तो य । इन्भे य सालिभद्दे धणसिट्टि पसेणई राया ॥२५३॥
कविलो निच्चियपरिवेसिआइ आहारमित्तसंतुट्टे।वावारिओ(य) दुहि मासेहिं सो निग्गओ रत्तिं ॥२५४॥ है दक्खिण्णे पत्थंतो बद्धो अतओ अ अप्पिओ रणो।राया से देइ वरं किं देमी केण ते अत्यो ? ॥२५५॥ |
जहा लाहो तहा लोहो, लाहा लोहो पवट्ठति । दोमासकयं कजं, कोडिएवि न निट्टियं ॥ २५६ ॥ कोडिंपि देमि अज्जेत्तिभणइ राया पहिट्ठमुहवण्णोसोऽवि चइऊण कोडिं समणो जाओ समिअपावो२५७ । छम्मासे छउमत्थो अट्ठारस जोयणाइ रायगिहे । बलभद्दप्पमुहाणं इक्कडदासाण पंचयमे ॥ २५८ ॥ अइसेसे उप्पण्णे होही अट्रो इमोत्ति नाऊणं । अद्धाणगमणचित्तं करेइ धम्मट्रया गीयं ॥ २५९ ॥ ||॥२८६॥
निच्चियपरिवेसियाए'त्ति नैत्यिकपरिवेषिकया-प्रतिदिननियुक्तभक्तदाध्या वावारितोत्ति व्यापारितो-नियुक्तः 'दुहिं मासेहिति द्वाभ्यां माषकाभ्यां, "तादर्थं चतुर्थी" (वार्त्तिकम्) 'दक्खि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org