SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ | ॥ व्याख्यातं उरभ्रीयाख्यं सप्तममध्ययनं, सम्प्रत्यष्टममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने रसगृद्धरपायबहुलत्वमभिधाय तत्त्याग उक्तः, स च निर्लोभस्यैव भवतीति इह निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनाया-2 तस्यास्याध्ययनस्यानुयोगद्वारचर्चा प्राग्वद् यावन्नामनिप्पन्ननिक्षेपे कापिलीयमिति नाम, अतः कपिलनिक्षेपमाहनिक्खेवो कविलंमी चउविहो दुविहो य दवमि । आगमनोआगमओ नोआगमओ य सो तिविहो २५०४ | व्याख्या-'निक्षेपः' न्यासः 'कपिले' कपिलविषयः 'चतुर्विधः' चतुष्प्रकारो नामस्थापनाद्रव्यभावभेदात् , तत्राये प्रतीते, 'द्विविधः' द्विभेदो भवति 'द्रव्य' इति द्रव्यविषयः, द्वैविध्यमेवाह--आगमतो नोआगमतः, तत्रागमतो Kज्ञाताऽनुपयुक्तो नोआगमतश्च स 'त्रिविधः' त्रिभेद इति गाथार्थः ॥ त्रैविध्यमेवाहहैजाणगसरीरभविए तवतिरित्ते य सो पुणो तिविहो। एगभविअवद्धाउअ अभिमुहओ नामगोए अ २५१|| | व्याख्या-कपिलशब्दार्थज्ञशरीरं पश्चात्कृतपर्यायं ज्ञशरीरमित्युच्यते, तदेव द्रव्यकपिलो, ‘भविय'त्ति भव्यशरीरं । पुरस्कृतकपिलशब्दार्थज्ञतात्मकपर्यायं द्रव्यकपिलः, तयतिरिक्तश्च, स तद्यतिरिक्तद्रव्यकपिलः पुनः 'त्रिविधः' त्रिभेदः, त्रैविध्यमेवाह-एकमविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति गाथार्थः ॥ भावकपिलमाहकविलाउणामगोयं वेयंतो भावओ भवे कविलो। तत्तो समुट्ठियमिणं अज्झयणं काविलिजंति ॥ २५२ ॥3 For Personal & Private Use Only Jain Education www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy