________________
उत्तराध्य.
| त्यक्त्वा 'बालभावं' बालत्वम् 'अबालं'ति अबालत्वं 'सेवते' अनुतिष्ठति 'मुनिः' यतिरिति सूत्रत्रयार्थः ॥ इतिः'। परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेवेति सूत्रार्थः ॥ इति श्रीशान्याचार्य- |विरचितायामुत्तराध्ययनटीकायामुरभ्रीयमध्ययनं समाप्तम् ॥
औरधीयाय.
बृहद्वृत्तिः
॥२८॥
SCARREARROLOR
॥ इति श्रीशान्याचार्यविहितशिष्यहितावृत्तियुतमुरभीयाख्यं सप्तममध्ययनं समाप्तम् ॥
॥२८॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org