SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ एवं कामानिवृत्त्या यस्यात्मार्थोऽपराध्यति स बालः इतरस्तु पण्डित इत्यर्थादुक्तम् ॥ सम्प्रति पुनरनयोरेव साक्षात्खरूपं फलं चोपदर्शयन्नुपदेशमाह बालस्स पस्स बालतं, अहम्मं पडिवजिआ। चिच्चा धम्म अहम्मिढे, नरएसूववजह ॥ २८॥ धीरस्स पस्स धीरतं, सव्वधम्माणुवत्तिणो। चिच्चा अधम्म धम्मिटे, देवेसु उववजह ॥ २९॥ तुलिआण बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणी ॥ ३०॥ त्तिबेमि॥ ___ व्याख्या-'बालस्य' अज्ञस्य 'पश्य' अवधारय 'बालत्वम् ' अज्ञत्वं, किं तदित्याह-'अधर्म' धर्मविपक्षं विषया सक्तिरूपं 'प्रतिपद्य' अभ्युपगम्य, पठ्यते च–'पडिवजिणो'त्ति प्रतिपादिनोऽवश्यंप्रतिपद्यमानस्य 'त्यक्त्वा' अप* हाय 'धर्म' विषयनिवृत्तिरूपं सदाचारं 'अहमिटेत्ति प्राग्वत् 'नरके' सीमन्तकादावुपलक्षणत्वात् अन्यत्र वा दुर्गतावुत्पद्यते ॥ तथा धीः बुद्धिस्तया राजत इति धीरः-धीमान् परीषहाद्यक्षोभ्यो वा धीरः तस्य 'पश्य' प्रेक्षख , ६'धीरत्वं' धीरभाव, सर्व धर्म शान्त्यादिरूपमनुवर्तते तदनुकूलाचारतया खीकुरुत इत्येवंशीलो यस्तस्य सर्वधर्मानुवर्ति-|४|| नः, धीरत्वमेवाह-'त्यक्त्वा' हित्वा अधर्म-विषयाभिरतिरूपमसदाचारं 'धम्मिट्टे'त्ति इष्टधा, यदिवा-अतिशयेन धर्मवानिति, इष्ठनि “विन्मतोलुंगि" (पा० ५-३-६५) ति मतुब्लोपे धर्मिष्ठ इति, देवेषूपपद्यत इत्याह ॥ यतश्चैवमतो यद्विधेयं तदाह-'तोलयित्वा' इति प्राग्वत् 'बालभावं' बालत्वम् 'अबालं'ति भावप्रधानत्वान्निदैशस्यावालत्वं धीरत्वं, 'चः समुचये, एवेति प्राकृतत्वादनुवारलोपः 'एवम्' अनन्तरोक्तप्रकारेण 'पण्डितः' बुद्धिमान् Jain Education International For Personal & Private Use Only nelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy