SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२८४॥ त्पथप्रस्थितान् विलोक्य सिद्धान्त एव दोष इति तदनपराधित्वमुक्तं, पठ्यते च-पत्तो णेयाउयति स्पष्टमिति || औरभ्रीसूत्रार्थः ॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह याध्य, ७ इह कामा नियहरस, अत्तहे नावरज्झति । पूतिदेहनिरोहेणं, भवे देवेत्ति मे सुयं ॥ २६ ॥ 2 व्याख्या-इह कामेभ्यो निवृत्तः कामनिवृत्तः तस्यात्मार्थः-खर्गादिः 'नापराध्यति' न भ्रश्यति, आत्मलक्षणो वाऽर्थो | न सापराधो भवति, किं पुनरेवं ?, यतः-पूतिः-कुथितो देहः-अर्थादौदारिकं शरीरं तस्य निरोधः-अभावः पूतिदेह-3 निरोधः तेन 'भवेत्' स्यात् , प्रकृतत्वात् कामनिवृत्तो 'देवः' सौधर्मादिनिवासी सुरः, उपलक्षणत्वात् सिद्धो इती'त्येतत् मया 'श्रुतम्' आकर्णितं, परमगुरुभ्य इति गम्यते, अनेन खर्गाद्यवाप्तिः आत्मार्थानपराधे निमित्तमुक्तमिति सूत्रार्थः ॥ ततश्च यदसावाप्नोति तदाह इड्डी जुती जसो वन्नो, आउं सुहमणुत्तरे । भुजो जत्थ मणुस्सेसुं, तत्थ से उववजति ॥ २७॥ व्याख्या-'ऋद्धिः' कनकादिसमुदायः 'द्युतिः' शरीरकान्तिः 'यशः' पराक्रमकृता प्रसिद्धिः 'वर्णः' गाम्भीर्यादि-IA गुणैः श्लाघा गौरादिळ 'आयुः' जीवितं 'सुखं' यथेप्सितं विषया(ग्रन्थानम् ७०००)वाप्तावाल्हादः, न विद्यत उत्तर २८४॥ -प्रधानमस्मादित्यनुत्तरम् , इदं च सर्वत्र योज्यते, 'भूयः' पुनः, देवभवापेक्षमेतत् , तत्रापि ह्यनुत्तराण्येवैतान्यस्य सम्भवन्ति यत्र' येषु 'मनुष्येषु' मनुजेषु 'तत्र' तेषु 'से'त्ति सोऽथशब्दार्थोवा, ततोऽनन्तरम् 'उत्पद्यते' जायत इति सूत्रार्थः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy