________________
ऊण ऐत्तिएण कालेण एजाह, ते तं मूलं घेत्तूण णिग्गया सणगरातो, पिथप्पिथेसु पट्टणेसु ठिया, तत्थेगो भोयदणच्छायणवजं जूयमजमंसवेसावसणविरहितो विहीए ववहरमाणो विपुललाभसमनितो जातो, बितितो पुण मूल
मवि देवंतो लाभगं भोयणच्छायणमल्लालंकारादिसु उवभुजति, ण य अचादरेण ववहरति, ततितो न किंचि संववहरति, केवलं जूयमजमंसवेसगंधमल्लतंबोलसरीरकियासु अप्पेणेव कालेण तं दवं णिवियंति, जहावहिकालस्स सपुरमागया। तत्थ जो छिन्नमूलो सो सबस्स असामी जातो, पेसए उवचरिजति, बितितो घरवावारे णिउत्तो भत्तपाणसंतुट्टो ण दायवभोत्तच्चेसु ववसायति, ततितो घरवित्थरस्स सामी जातो। केति पुण कहंति-तिनि वाणियगा पत्तेयं २ ववहरंति, तत्थेगो छिन्नमूलो पेसत्तमुवगतो, केण वा संववहारं करेउ ?, अच्छिन्नमूलो पुणरवि वाणिज्जाए भवति, इयरो बंधुसहितो मोदए, एस दिटुंतो।
१ इयता कालेनागच्छत । ते तन्मूल्यं गृहीत्वा निर्गताः स्वनगरात् , पृथक् पृथक् पत्तनेषु स्थिताः, तत्रैको भोजनाच्छादनवर्ज द्यूतमद्यमांसवेश्याव्यसनविरहितो वीथ्यां व्यवहरन् विपुललाभसमन्वितो जातः, द्वितीयः पुनः मूलमपि द्रव्यायमाणो लाभं भोजनाच्छादनमाल्यालङ्कारादिषूपभुङ्क्ते, न चात्यादरेण व्यवहरति, तृतीयो न किञ्चित्संव्यवहरति, केवलं द्यूतमद्यमांसवेश्यागन्धमाल्यताम्बूलशरीरक्रियासु अल्पे४| नैव कालेन तद्र्व्यं निष्ठितमिति, यथावधिकालेन स्वपुरमागताः । तत्र यश्छिन्नमूलः स सर्वस्यास्वामी जातः, प्रेष्ये उपचर्यते, द्वितीयो गृहव्यापारे नियुक्तो भक्तपानसंतुष्टो न दातव्यभोक्तव्येषु व्यवस्यति, तृतीयो गृहविस्तारस्य स्वामी जातः । केचित्पुनः कथयन्ति-त्रयो वणिजः प्रत्येकं | प्रत्येकं व्यवहरन्ति, तत्रैकश्छिन्नमूलः प्रेष्यत्वमुपगतः, केनैव संव्यवहारं करोतु ?, अच्छिन्नमूल: पुनरपि वाणिज्यायै भवति, इतरो बन्धुसहितो मोदते, एष दृष्टान्तः । २० मविद्दवंतो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org