SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. नाराज्यतुल्याः, ततो यथा द्रमको राजा च काकण्याम्रफलकृत कार्षापणसहस्रं राज्यं च हारितवान् , एवमेतेऽपि दुर्म- औरधी दूधसोऽल्पतरमनुष्यायुःकामार्थे प्रभूतान् देवायुःकामान् हारयन्तीति सूत्रार्थः ॥ सम्प्रति व्यवहारोदाहरणमाहबृहद्वृत्तिः जहा य तिणि वणिया, मूलं घेतूण निग्गया। एगोऽत्थ लभते लाभं, एगो मूलेण आगओ॥१४॥ याध्य, ७ ॥२७८॥ व्याख्या-'यथा' इति प्राग्वत् , 'चः' प्रतिपादितदृष्टान्तापेक्षया समुच्चये, त्रयो 'वणिजः' प्रतीताः 'मूलं' राशि नीवीमितियावत् गृहीत्वा 'निर्गताः' स्वस्थानात्स्थानान्तरं प्रति प्रस्थिताः, प्राप्ताश्च समीहितं स्थानं, तत्र च गतानाम् ‘एको' वणिक्कलाकुशलः 'अत्र' एतेषु मध्ये 'लभते' प्राप्नोति 'लाभ' विशिष्टद्रव्योपचयलक्षणम् , 'एकः' तेष्वेवान्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलेणे'ति मूलधनेन यावत् गृहान्नीतं तावतैवोपलक्षितः |'आगतः' स्वस्थानं प्राप्त इति सूत्रार्थः ॥ तथा। एगो मूलंपि हारित्ता, आगओ तत्थ वाणिओ। ववहारे उवमा एसा, एवं धम्मे विजाणह ॥१५॥ | व्याख्या-'एकः' अन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्तचेताः 'मूलमपि' उक्तरूपं 'हारयित्वा' नाश-2 यित्वा 'आगतः' प्राप्तः स्वस्थानमित्युपस्कारः, एवं सर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या, 'तत्र' तेषु मध्ये वणिक् || एव वाणिजः । अत्र च सम्प्रदायःजहा एगस्स वाणियगस्स तिन्नि पुत्ता, तेण तेसिं सहस्सं सहस्सं दिन्नं काहावणाणं, भणिया य-एएण ववहरि- ॥२७८॥ १ यथैकस्य वणिजस्त्रयः पुत्राः, तेन तेभ्यः सहस्रं सहस्रं दत्तं कार्षापणानां, भणिताश्च-एतेन व्यवहृत्य Sain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy