SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उद्गमदोषाआधाकमांद्याः पिण्डनियु- यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तं ९, तथा परिवर्तितं-यत्साधुनिमित्तं कृतपरावर्त १०, तथा अभिहृतं यत्साधुदानाय तेर्मलयगि- स्वग्रामात्परग्रामाद्वा समानीतम्, अभि-साध्वभिमुखं हृतं-स्थानान्तरादानीतम् अभिहृतमिति व्युत्पत्तेः, ११, तथा उद्भेदनम् उद्भिन्नरीयातिः साधुभ्यो घृतादिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितस्योद्घाटनं तद्योगाद्देयमपि घृतादि उद्भिन्नं १२, तथा मालात-मञ्चादेरपहृतं-साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतं १३, तथा आच्छिद्यते-अनिच्छतोऽपि भृतकपुत्रादेः सकाशात्साधुदानाय परिगृह्यते यत् तदाच्छेचं १४, तथा न निसृष्टं सर्वैः स्वामिभिः साधुदानार्थमनुज्ञातं यत् तदनिसृष्टं १५, तथा अधि-आधिक्येन अवपूरणं स्वार्थदत्ता-14 द्रहणादेः साध्वागमनमवगम्य तद्योग्यभक्तसिद्धयर्थं प्राचुर्येण भरणम् अध्यवपूरः, स एव स्वार्थिककमत्ययविधानादध्यवपूरकः तद्यो-18 गाद्भक्ताद्यप्यध्यवपूरकः, षोडश उद्गमदोषाः॥ तदेवमुक्तान्युद्गमदोषनामानि, सम्पति 'यथोद्देशं निर्देश' इति न्यायात्प्रथमत आधाकर्मदोषं व्याचिख्यासुस्तत्प्रतिबद्धद्वारगाथामाहवाभावेनाव्ययसम्बन्धित्वाद्युक्तं स्यादेर्लुप्, अत्युच्चैसः पुरुषस्येत्यादौ तु न स्यादेलप, अतिक्रान्तादिसम्बन्धित्वेनाव्ययसम्बन्धित्वाभावात् , नन्वेवमुच्चैः पुरुषस्येत्यादावपि स्यादेर्लुन प्राप्नोति, अत्रापि पुरुषलक्षणान्यपदार्थसम्बन्धिस्यादिभावात्, नैवम्, अत्रापि स्यादेरुच्चैराद्यव्ययसम्बन्धित्वात्, य एवोचैःशब्देन विशेषणतया पुरुषलक्षणोऽन्योऽर्थ उच्यते तस्यैव हि सम्बन्ध्यत्र स्यादिः, एवमपमित्यमित्यादावपि नाव्ययसम्बन्धित्वाभावात्स्यादे-13 कालप्, अपमित्येत्यनेन प्राक्कालविशिष्टं भूयोऽपि तव दास्यामीत्येवमभिधानमात्रं यदि प्रोच्यते तथा हि स्यादव्ययसम्बन्धित्वं स्यादेः, न त्वेवमत्र, अपमित्येत्यस्य भूयोऽपि तव दास्यामीत्येवमभिधाय यत्साधुनिमित्तमुच्छिन्नं गृह्यते तस्यानादेरभिधानात् , तेनात्र अपमित्यदोषसम्बन्धी स्यादिन तु प्राक्कालविशिष्टभूयोऽपि तव दास्यामीत्यर्थाभिधायिनोऽपमित्येति क्तवान्तस्य, यथा 'प्रसज्यस्तु निषेधकदि 'त्यत्र प्रसङ्गत्वेत्यर्थस्य प्रसज्येत्यस्य सम्बन्धित्वाभावात्स्यादेर्न लुप्, प्रसज्यप्रतिषेधेतिसमाससम्बन्धित्वात्स्यादेः । dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy