SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु- विति पारमार्थिकी पिण्डरूपता, क्षेत्रकालयोस्तूक्तनीत्या न संयोगविभागाविति न तत्र पिण्डशब्दप्रवृत्तिः, तस्मान्नामादिपिण्ड एव तत्तत् क्षेत्र-पिण्डनिक्षेपे मलयगि-निवासादिकं पर्यायमद्भूतरूपं विवक्षित्वा क्षेत्रपिण्डकालपिण्डशब्दाभ्यां व्यपदिश्यते, तथा चाह-'दोसु जहियं तु' इत्यादि 'द्वयोः' क्षेत्र- भावपिण्डा रीयावृत्तिः कालयोः 'यत्र' वसत्यादौ यदा वा प्रथमपौरुष्यादौ यः पिण्डो नामादिरूपो व्यावयेते यद्वा यत्र गृहे महानसादौ वा पिण्डो गुडपिण्डादिर्मोदकादिपिण्डो वा क्रियते यदा वा प्रथमपहरादौ निष्पाद्यते स व्यावर्ण्यमानो नामादिपिण्डः क्रियमाणो वा गुडौदनादिपिण्डस्तत्वे कालापेक्षया क्षेत्रपिण्डः कालपिण्डश्च व्यपदिश्यते, यथाऽमुकवसत्यादिक्षेत्रपिण्डः प्रथमपौरुषीपिण्ड इत्यादि । उक्तौ क्षेत्रकालपिण्डौ, सम्पति भावपिण्डमभिधित्सुराह दुविहो उ भावपिण्डो पसत्थओ चेव अप्पसत्थो य । एएसिं दोण्हंपि य पत्तेय परूवणं वोच्छं ॥ ५९॥ व्याख्या-द्विविधः। द्विपकारः भावपिण्डः, तद्यथा-प्रशस्तोऽप्रशस्तश्च, तत एतयोयोरपि प्रत्येकं प्ररूपणां-प्ररुप्येते द्वावपि भावपिण्डों यया गाथापद्धत्या सा प्ररुपणा तां वक्ष्ये ॥ प्रतिज्ञातमेव गाथाचतुष्टयेन निवोहयति एगविहाइ दसविहो पसत्थओ चेव अप्पसत्थो य । संजम विज्जाचरणे नाणादितिगं च तिविहो उ ॥ ६॥ नाणं दसण तव संजमो ये वय पंचे छच्च जाणेज्जा । पिंडेसण पाणेसण उग्गहपडिमा य पिंडम्मि ॥ ६१॥ पवयणमार्यां नव बंभगत्तिओ तह य समणधम्मो य । एस पसत्थो पिंडो भणिओ कम्मट्ठमहणेहिं ॥ ६२॥ अपसत्थो य असंजम अन्नाणे अविरई य मिच्छत्तं । कोहायाँसर्वकार्यां कम्मगुत्ती अहम्मो य ॥ ६३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy