________________
रीयावृत्तिः |
पिण्ड:
पिण्डनियु- भोगशब्दो विवक्षणीयः, परिभुज्यते इति परिभोगः-परिभुज्यमानता (स)च उद्देहिकामृत्तिकादेः सर्पदंशादौ दाहोपशमनाय वेदितव्यः, यद्वा- पिण्डनिक्षेपे क्तेमलयगि- किमपि वैद्यस्त्रीन्द्रियविशेषशरीरादिकं बाह्यप्रलेपादिनिमित्तं वदेत तद्वा परिभोगस्त्रीन्द्रियाणां तथा चतुरिन्द्रियाणां मध्ये मक्षिकाणां परि- पञ्चेन्द्रिय
हारः-पुरीषं परिभोगः, तद्धि वमननिषेधादौ प्रत्यलमुपवर्ण्यते, यदा-अश्वमक्षिका उपयुज्यते अक्षिभ्योऽक्षरसमुद्धरणाय चैवेति एवंप्राय॥ २० ॥ चतुरिन्द्रियपरिभोगसमुच्चयार्थः । पञ्चेन्द्रियपिण्डविषये सामान्यत उपयोगमाह
पंचेंदियपिंडंमि उ अव्ववहारी उ नेरइया ॥४९॥ व्याख्या–पञ्चेन्द्रियपिण्डे उपयोगविषयतया परिभाव्यमाने सर्वोऽपि तिर्यगादिपिण्डो यथायोगमुपयोगं समायाति, नैरयिकाः पुनः 'अव्यवहारिणः' अनुपयोगिनः॥ तत्र पञ्चेन्द्रियतिर्यगुपयोगमाह
चम्मट्ठिदंतनहरोमसिंगअविलाइछगणगोमुत्ते । खीरदधिमाइयाण य पंचिंदियतिरियपरिभोगो ॥ ५० ॥
व्याख्या-पञ्चेन्द्रियतिरश्चां परिभोगश्चर्मास्थिदन्तनखरोमशृङ्गाविलादिच्छगणगोमूत्रे क्षीरदध्यादीनां च, तत्र चर्मणः परिभोगः। क्षुरादिधरणार्थ कोशकादिकरणे, अस्थ्नो गृद्भनखिकादेः, तद्धि शरीरस्फोटापनोदाद्यर्थ बाहादी बध्यते, दन्तस्य शूकरदंष्ट्रायाः, सा हि ॥२०॥ दृष्टिषु पुष्पिकापनोदाय घर्षित्वा लिप्यते, नखानां जीवविशेषसत्कानां, ते हि कापि धूपे पतन्ति गन्धश्च तेषां कस्यापि रोगस्यापनोदाय , प्रभवति, रोम्लामविमेषी(वी)लासत्कानां, तन्निष्पन्नो हि कम्बलः साधूनामुपयोगवान्, शृङ्गस्य महिष्यादिसत्कस्य, तद्धि मार्गे गच्छात्परि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org