SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पिण्डनिर्यु ण्डिकादिषु भग्नेषु तस्य नीवोदकस्य ग्रहणं, तच्च नीवोदकग्रहणं 'स्थिते' निवृत्ते ' वर्षे ' दृष्टौ, अन्तर्मुहूर्त्तादूर्द्धमिति गम्यते, अन्तर्मुहूर्त्तेन क्तेर्मलयगि- * सर्वात्मना परिणमनसम्भवात्, नास्थिते, किमित्याह — 'मीसगं' ति मिश्र, निपतति वर्षे नीवोदकं मिश्र भवति, तथाहि — पूर्व निपतितरीयावृत्तिः मचित्तीभूतं तत्कालं तु निपतत्सचित्तमिति मिश्रं ततः स्थिते वर्षे तत्प्रतिग्राह्यं तस्मिंश्च प्रतिगृहीते तन्मध्ये ' छारो ' त्ति क्षारः प्रक्षेपणीयो येन भूयः सचित्तं न भवति, जलं हि केवलं प्रासुकीभूतमपि भूयः प्रहरत्रयादूर्ध्वं सचित्तीभवति, ततस्तन्मध्ये क्षारः प्रक्षिप्यते, अपि चक्षारप्रक्षेपे समलमपि जलं प्रसन्नतामाभजति, प्रसन्नेन च जलेन प्रक्षाल्यमानान्याचार्यादिवासांसि सुतेजांसि जायन्ते तत एतदर्थमपि क्षार - प्रक्षेपो न्याय्यः ॥ सम्प्रति धावनगतमेव क्रमविशेषमाह - ॥ १५ ॥ गुरुपच्चक्खाणिगिलाणसे हमाईण धोत्रणं पुव्वं । तो अप्पणो पुव्यमहाकडे य इयरे दुवे पच्छा ॥ ३३ ॥ व्याख्या - गुरुप्रत्याख्यानिग्लान शैक्षादीनां ' पूर्व्वं ' प्रथमं घावनं कुर्यात् ' ततः ' पथादात्मनः, इयमत्र भावना - इह साधुभिः | परम हितमात्मनः समीक्षमाणैरवश्यं गुर्वादिषु विनयः प्रयोक्तव्यः, विनयवलादेव सम्यग्दर्शनज्ञान चारित्रवृद्धिसम्भवाद्, अन्यथा दुर्बिनीतस्य सतो गच्छवासस्यैवा सम्भवतः सकलमूलहानिप्रसक्तेः, ततो धावनपवृत्तेन साधुना प्रथमतो गुरूणाम् - आचार्याणां वासांसि प्रक्षालनीयानि, ततः प्रत्याख्यानिनां क्षपकप्रभृतीनां तदनन्तरं ग्लानानां ततोऽप्यनन्तरं शैक्षकादीनां तत्र शैक्षा— अभिनवप्रव्रजिता आदिशब्दाद्वालादिपरिग्रहः, सूत्रे च 'सेहमाईण' इत्यत्र मकारोऽलाक्षणिकः, 'ततः ' तदनन्तरमात्मनः इह सर्वेषामपि गुर्वादीनां यथायोगं त्रिविधाअन्यपि प्रक्षालनीयवस्त्राणि सम्भवन्ति, तद्यथा-यथाकृतान्यल्पपरिकर्माणि बहुपरिकर्माणि च तत्र यानि परिकर्म्मरहितान्येव तथारूपाणि लब्धानि तानि यथाकृतानि यानि चैकं वारं खण्डित्वा सीवितानि तान्यपरिकर्माणि यानि च बहुधा खण्डित्त्रासीवितानि तानि बहुपरि Jain Education International For Personal & Private Use Only पिण्ड निक्षेपे वधावने जलग्रहः ।। १५ ।। www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy