________________
पायरस पडोयारो पत्तगवज्जो य पायनिज्जोगो । दोन्नि निसिज्जाओ पण अभितर बाहिरा चेव ॥८॥ | संथारुत्तरचोलग पट्टा तिन्नि उ हवंति नायव्वा । मुहपोत्तियत्ति पोत्ती एगनिसेज्जं च रयहरणं ॥९॥
एए उ न पीसामे पइदिणमवओगओ य जयणाए । संकामिऊण धोवंति छप्पइया तत्थ विहिणा उ॥१०॥ (भाष्यम्) ___व्याख्या-एतास्तिस्रोऽपि व्याख्यातार्थाः, नवरं 'संकामिऊण' इत्यादि, तत्र विश्रामाभावे सति यतनया पदपदिका अन्यत्र सक्रमय्य विधिना 'धावयंति' प्रक्षालयन्ति ॥ तदेवमविश्रमणीय उपधिरुक्तः, तद्भणनाच्च शेषो विश्रमणीयोपधिगम्यते, ततस्तस्य विश्रमणविधि विभणिषुरिदमाह
जो पुण वीसामिज्जइ तं एवं वीयरायआणाए । पत्ते धोवणकाले उवहिं वीसामए साहू ॥ २९ ॥ ___ व्याख्या-यः पुनरुपधिः प्राप्तः धावनकाले-प्रक्षालनकाले, अनेन अकालपक्षालने भगवदाज्ञाभङ्गलक्षणं दोषमुपदर्शयति, 'विश्रम्यते । निःशेषपट्पदिकाविशोधनार्थमपरिभुक्तो ध्रियते, तमुपधि 'वीतरागाऽऽज्ञया' सर्वज्ञोपदेशेन, सर्वज्ञोक्तमवधार्येति भावः, 'एवं वक्ष्यमाणेन प्रकारेण, साधुर्विश्रमयेत् ॥ विश्रमणाप्रकारमेवाह
अभितरपरिभोगं उरि पाउणइ नाइदुरे य। तिन्नि य तिन्नि य एगं निर्सि तु काउं परिच्छिज्जा ॥ ३० ॥ व्याख्या-ह साधूनां द्वौ कल्पौ क्षौमी एकः कम्बलपयः, तत्र यदा ते प्रात्रियन्ते तदा एकः क्षोमोऽभ्यन्तरं प्रावियते, शरीर
dain Education International
For Personal & Private Use Only
www.jainelibrary.org