SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ कर्णे पिनद्धानि तथा सिद्धार्थकपुष्पाणि शिरसि दत्तानि वर्जयन्ति, हस्तग्रहणं हि किल सूत्रे उपलक्षणं, तेन कणे शिरसि वा जीवनिकायसम्भवे तद्धस्तान कल्पते, तन्मतेन षट्कायव्यग्रहस्तेतिपदात षट्कार्य सडयन्तीत्यस्य पदस्य विशेषो दुरुपपादः। अन्ने भणंति दससुवि एसणदोसेसु नत्थि तगहणं । तेण न वजं भन्नइ नणु गहणं दायगग्गहणा ॥ ५९२ ॥ व्याख्या-अन्ये त्वाचार्यदेशीया भणन्ति-यथा दशस्खपि शन्तिादिषु एषणादोषेषु मध्ये न तद्हणं-पद्कायव्यग्रहस्तेत्युपादानमस्ति, तेन कारणेन कोलादियुक्तदाच्या भिक्षाग्रहणं न वय, तदेतत् पापात्पापीयो, यत आह-'भण्यते' अत्रोत्तरं दीयते । ननु दायकग्रहणादेषणादोषमध्ये षट्कायव्यग्रहस्तेत्यस्य ग्रहणं विद्यते, तत्कथमुच्यते-न ग्रहणमिति ? । सम्पति संसक्तिमव्यदाच्या-|| दिदोषानाह संसज्जिमम्मि देसे संसज्जिमदव्वलित्तकरमचा । संचारो ओयत्तण उक्खिप्पतेऽवि ते चेव ॥ ५९३ ॥ व्याख्या-संसक्तिम व्यवति देशे-मण्डले संसक्तिमता द्रव्येण लिप्तः करो मात्र वा यस्याः सा तथाविधा दात्री भिक्षां ददती करादिलग्नान् सत्वान् हन्ति, तस्मात्सा वज्येते, तथा महतः पिठरादेरपवर्तने 'सञ्चारः''सूचनात्सूत्र 'मिति सञ्चारिमकीटिकामकोटादिसवव्याघातः, इदमुक्तं भवति-महत्पिठरं यदा तदा वा नोत्पाट्यते नापि यथा तथा वा सञ्चायते, महत्त्वादेव, किन्नु प्रयोजनविशेषोत्पत्तौ सकृत् , ततस्तदाश्रिताः प्रायः कीटिकादयः सत्त्वाः सम्भवन्ति, ततो यदा तत्पिठरादिकमुद्वर्त्य किश्चिद्ददाति तदा तदाश्रितजन्तुन्यापादः, एते च दोषा उत्पाट्यमानेऽपि महति पिठरादौ, तत्रापि हि भूयो निक्षेपणे हस्तसंस्पर्शतो वा सञ्चारिमकीटिकादि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy