SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु केर्मळयगिरीयावृत्तिः ॥१६॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀܀ लोणं दग अगणि वत्थी फलाइ मच्छाइ सजिय हत्थंमि । पाएणोगाहणया संघट्टण सेसकाएणं ॥ ५८९ ॥ एषणायां खणमाणी आरभए मज्जइ धोयइ व सिंचए किंचि । छेयविसारणमाई छिंदइ छट्टे फुरुफुरुते ॥ ५९०॥ दायक व्याख्या-इह सा षट्कायव्यग्रहस्ता उच्यते यस्या हस्ते सजीवं लवणमुदकमग्निर्वायुपूरितो वा बस्तिर्फलादिकं बीजपूरादिकं दोषः ४० मत्स्यादयो वा विद्यन्ते, ततः सा यद्येतेषां सनीवलवणादीनामन्यतमदपि श्रमणभिक्षादानार्थ भूम्यादौ निक्षिपति तर्हि न कल्पते । तथाऽवगाहना नाम यदेतेषां पण्णां जीवनिकायानां पादेन सङ्कामं, शेषकायेन इस्तादिना सम्मईनं सट्टनम्, आरभमाणा कुश्यादिना भूम्यादि खनन्ती, अनेन पृथिवीकायारम्भ उक्तः, यद्वा 'मज्जंती' शुद्धेन जलेन स्नान्ती, अथवा 'धावंती' शुद्धेनोदकेन वस्त्राणि प्रक्षालयन्ती, यदिवा किश्चिद् वृक्षवल्यादि सिञ्चन्ती, एतेनाप्कायारम्भो दर्शितः, उपलक्षणमेतत्, वलयन्ती वा फूत्कारेण वैश्वानरं । वस्त्यादिकं वा सचित्तवायुभृतमितस्ततः प्रक्षिपन्ती, एतेनाग्निवायुसमारम्भ उक्तः, तथा शाकादेश्छेदविशारणे कुवेती, तत्र छेदः-पुष्पफलादेः खण्डनं विशारणं-तेषामेव खण्डानां शोषणायातपे मोचनम् , आदिशब्दात्तण्डुलमुद्गादीनां शोधनादिपरिग्रहः, तथा छिन्दती | पष्टान् त्रसकायान् मत्स्यादीन् 'फुरुफुरुते ' इति पोस्फूर्यमाणान् पीडयोल्लत इत्यर्थः, अनेन त्रसकायारम्भ उक्तः । इत्थं षड्जीव-|| निकायानारभमाणाया हस्तान्न कल्पते । सम्पति षट्कायव्यग्रहस्तेति पदस्य व्याख्याने मतान्तरमुपदर्शयति ॥१६१॥ छक्कायवग्गहत्था केई कोलाइकन्नलइयाई । सिद्धत्थगपुएफाणि य सिरंमि दिन्नाई वज्जति ॥ ५९१ ॥ व्याख्या केचिदाचार्याः पद्कायव्यग्रहस्तेतिवचनतः 'कोलादीनि' बदरादीनि, आदिशब्दाकरीरादिपरिग्रहः, 'कन्नलइयाईति ܀܀܀܀܀܀ Jain Education International For Personal & Private Use Only ww.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy