SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु तेर्मळयगि पिहितदोषः रीयावृत्तिः ॥१५॥ संस्वेदिमादीनां संस्पर्शोऽस्तीति ता अनन्तरपिहिताः, आदिशब्दाचनकादिकं मुर्मुरादिक्षिप्तमनन्तरपिहितमवगन्तव्यम् , अङ्गारभृतेन शरा- एषणायां वादिना स्थगितं पिठरादि परम्परपिहितं । तथा 'तत्रैव' अङ्गारधूपितादौ 'अइरति अतिरोहितमनन्तरपिहितं वायोर्द्रष्टव्यं, 'यत्रा-1 निस्तत्र वायु 'रिति वचनात् , समीरणभृतेन तु बस्तिना, उपलक्षणमेतत् , बस्तिदृतिप्रभृतिना पिहितं परम्परपिहितमवसेयं । तथा 'वने । वनस्पतिकायविषये फलादिना 'अइर 'त्ति अतिरोहितेन पिहितमनन्तरपिहितं, 'छब्बपिठरादौ' छब्बकस्थाल्यादौ स्थितेन फलादिना । पिहितम् 'इयरं 'ति परम्परपिहितं । तथा 'त्रसे' त्रसकायविषये कच्छपेन सञ्चारादिना च-कीटिकापतयादिना यत्पिहितं तदनन्तरपिहितं, कच्छपसञ्चारादिगर्भपिठरादिना पिहितं परम्परपिहितम् , इहानन्तरपिहितमकल्प्यं, परम्परपिहितं तु यतनया ग्राह्यं । यदुक्तं-' चरमे | भंगमि भयणा उ' इति, तद्वाख्यानयनाह| गुरु गुरुणा गुरु लहुणा लहुयं गुरुएण दोऽवि लहुयाई । अञ्चित्तेणवि पिहिए चउभंगो दोसु अग्गेझं ॥ ५६२ ॥ . व्याख्या-'अचित्तेनापि' अचित्ते देये वस्तुनि पिहिते 'चतुर्भङ्गी' चत्वारो भङ्गाः, तद्यथा-गुरु गुरुणा पिहितमित्येको भङ्ग, गुरु लघुनेति द्वितीयः, लघु गुरुणेति तृतीयः, 'दोवि लहुयाई 'ति लघु लघुना पिहितमिति चतुर्थः । एतेषु च चतुर्यु भङ्गेषु मध्ये द्वयोःप्रथमतृतीययोर्भङ्गयोरग्राह्यं, गुरुद्रव्यस्योत्पाटने कथमपि तस्य पाते पादादिभङ्गसम्भवात् , ततः पारिशेष्याद् द्वितीयचतुर्थयोग्राह्यमुक्तदोषा- ॥१५५॥ भावात, देयवस्त्वाधारस्य पिठरादेगुरुत्वेऽपि ततः करोटिकादिना दानसम्भवात् । उक्तं पिहितद्वारम् , अथ संहृतद्वारमाह सच्चित्ते अच्चित्ते मीसग साहारणे य चउभंगो। आइतिए पडिसेहो चरिमे भंगंमि भयणा उ ॥ ५६३ ॥ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy