________________
एषणायां शान्तिदोषः
पिण्डनियु- व्याख्या-इह कोऽपि साधुर्लब्धप्रचुरभिक्षाको विकटयतां-गुरोरग्रतः सम्यगालोचयतामालोचनाश्रवणे सति शङ्कते-यादृश्येव तेर्मळयगि- मया भिक्षा प्रचुरा लब्धा तादृश्येवान्यैरपि सङ्घाटकैः, तन्नूनमेतदाधाकर्मादिदोषदुष्टं भविष्यतीति भुञ्जानो यतिस्तृतीये भने वर्त्तते । रीयावृत्तिः अत्र पर आह॥१४८॥
जइ संका दोसकरी एवं सुद्धपि होइ अविसुद्ध । निस्संकमेसियंति य अणेसणिज्जंपि निदोसं ॥ ५२९॥
व्याख्या-यदि शङ्का दोषकरी तत एवं सतीदमायातं-शुद्धमपि शडिन्तं सत् वदशुद्धं भवति, शङ्कादोषदुष्टत्वात्, तथा अनेपणीयमपि निःशङ्कितमन्वेषितं शुद्धं पामोति, शङ्कारहितत्वात्, न चैवं युक्तं, स्वभावतः शुद्धस्याशुद्धस्य वा शङ्करभावाभावमात्रेणान्यथा कर्तुमशक्यत्वात् । तत्र आचार्य आह-सत्यमेतत् , तथाहिal अविसुद्धो परिणामो एगयरे अवडिओ य पक्खंमि । एसिपि कुणइ णेसिं अणेसिमेसिं विसुद्धो उ ॥ ५३० ॥
, व्याख्या-अविशुद्धः 'परिणामः' अध्यवसाय:, किं रूपोऽविशुद्धः ? इत्याह-एकतरस्मिन्नपि शुद्धमेवेदं भक्तादिकं यदिवाऽशुद्धमेवेत्यन्यतरस्मिन्नपि पक्षेऽपतन् 'एसिपि 'त्ति एषणीयमपि-शुद्धमपि करोति अनेषणीयम्-अशुद्धं, विशुद्धस्तु परिणामो यथोक्ताAssगमविधिना गवेषयतः शुद्धमेवेदमित्यध्यवसायः अनेषणीयमपि-स्वभावतोऽशुद्धमपि शुद्धं करोति, श्रुतज्ञानस्य प्रामाण्यात् , तस्मान्न कश्चित् प्रागुक्तो दोषः । तदेवमुक्तं शन्तिद्वारम्, अधुना म्रक्षितद्वारमाह
दुविहं च मक्खियं खलु सच्चित्तं चेव होइ अचित्तं । सचित्तं पुण तिविहं अच्चित्तं होइ दुविहं तु ॥ ५३१ ॥
॥१४८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org