________________
सत्तस्स अप्पमाणे चरणाभावो तओ य मोक्खस्स । मोक्खस्सऽविय अभावे दिक्खपवित्ती निरत्था उ॥५२५॥
व्याख्या-सूत्रस्याप्रामाण्ये 'चरणस्य' चारित्रस्याभावः, श्रुतमन्तरेण यथावत् सावद्येतरविधिप्रतिवेधपरिज्ञानासम्भवात् , चरजाणाभावे च मोक्षाभावो, मोक्षाभावे च दीक्षा निरथिका, तस्या अनन्यार्थत्वात् । सम्पति 'ग्रहणे शङ्कितो भोजने चे'त्यस्य प्रथमभङ्गस्य ||६|| सम्भवमाहकिंतु(ति)ह खडा भिक्खा दिज्जइ न य तरइ पुच्छिउं हिरिमं । इअ संकाए घेत्तं तं भुजइ संकिओ चेव ॥५२६॥
व्याख्या-कोऽपि साधुः स्वभावतो लज्जावान् भवति, तत्र कापि गृहे भिक्षार्थ प्रविष्टः सन् प्रचुरा भिक्षा लभमानः स्वचेतसि शडन्ते-किमत्र प्रचुरा भिक्षा दीयते?, न च लज्जया प्रष्टुं शक्नोति, तत एवं शङ्कया गृहीत्वा शन्ति एव तद्भुते इति प्रथमभङ्गे वर्तते । सम्पति 'ग्रहणे शङ्कितो न भोजने' इति द्वितीयस्य भङ्गस्य सम्भवमाह
हियएण संकिएणं गहिआ अन्नेण सोहिया सा य । पगयं पहेणगं वा सोउं निरसंकिओ भुंजे ॥ ५२७॥
व्याख्या-इह केनापि साधुना लज्जादिना प्रष्टमशक्नुवता प्रथमतः शडिन्तेन हृदयेन या गृहीता भिक्षा साऽन्येन सगटेकन शोधिता-यथा 'प्रकृतं ' प्रकरणं किमपि प्राघूर्णभोजनादिकं, यदिवा प्रहेणकं कुतश्चिदन्यस्माद्गृहादायातामति, ततो द्वितीयसङ्घनाटकादे॥ तच्छ्रुत्वा यो निःशशिन्तो भुङ्क्ते स द्वितीये भङ्गे वर्तते । तृतीयभङ्गस्य सम्भवमाह
जारिसए च्चिय लडा खडा भिक्खा मए अमयगेहे । अन्नेहिंवि तारिसिया वियत निसामए तइए ॥ ५२८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org