________________
पिण्डनियु- व्याख्या-संयुगं नाम नगरं, तत्र सिंधुराजो नाम राजा, तस्य सकलान्तःपुरप्रधाने दे पत्न्यौ, तद्यथा-शृङ्गारमतिर्जयसुन्दरी उत्पादना तेर्मलयगि- च, तत्रान्यदा बभूव शृङ्गारमतेर्गर्भाधानं, इतरा च जयसुन्दरी नूनमस्याः पुत्रो भविष्यतीति विचिन्त्य मात्सर्यवशादधृतिं कुर्वत्यवतियां १६ मूरीयाटत्तिःशष्ठते, अत्रान्तरे च समागतः कोऽपि साधुः, तेन सा पपृच्छे-कि भद्रे ! त्वमधृतिमती दृश्यसे!, ततः सा तस्मै सपल्या व्यतिकरमचकथत् , लकर्मदोषः
साधुरप्यब्रवीत-मा कार्षीरधृति, तवापि गर्भाधानमहं करिष्ये, ततस्तयोक्तं-भगवन् ! यद्यपि युष्मत्प्रसादेन मे पुत्रो भावी, तथापि स ॥१४॥
कनिष्ठत्वेन यौवराज्यं न प्राप्स्यति, किन्तु सपत्न्या एव सुतः, तस्य ज्येष्ठत्वात् , ततः साधुना तस्या भेषजमेकं गर्भाधानाय दत्तं, अपरं तु । दापितं सपन्या गर्भशातनायेति । सूत्रं सुगमं । नवरमेतन्न कर्त्तव्यं, यतो गर्भशातने साधुकृते ज्ञाते सति प्रद्वेषो भवति, ततः शरीरस्यापि 'प्रस्तारः' विनाशः । सम्मति सर्वस्मिन्नपि मूलकमणि दोषान् प्रदर्शयति
संखडिकरणे काया कामपवित्तिं च कुणइ एगत्थ । एगत्थुड्डाहाई जजिय भोगंतरायं च ॥५१२॥ .
व्याख्या-'संखडिकरणे मा ते फंसेज कुलं' तथा 'किं न ठविज' इत्यादिगाथाद्वयोक्ते वीवाहकरणे 'कायाः पृथिव्यादयो विराध्यन्ते, एकत्र पुनरक्षतयोनिकत्वकरणे गर्भाधाने च कामप्रवृत्तिं करोति, गर्भाधानाद्धि पुत्रोत्पत्तौ प्राय इष्टा भवति, ततः काम्या जायते, इति मैथुनसन्ततिः । एकत्र पुनर्गर्भपातने उड्डाहादि-प्रवचनमालिन्यात्मविनाशादि, एकत्र पुनः क्षतयोनिकत्वकरणे यावज्जीवं भोगान्तरायं, चशब्दादुड्डाहादि च, तदेवमभिहितं मूलकर्म तदभिधानाच्च व्याख्याता उत्पादनादोषाः, तद्व्याख्याने च समहार्थिता गवेषणैषणा । सम्पति ग्रहणैषणायाः सम्बन्धमाह
एवं तु गविट्ठस्सा उग्गमउप्पायणाविसुद्धस्स । गहणविसोहिविसुद्ध गं तु पिंडस्त ॥ ५१३ ॥
Jain Education International
For Personal & Private Use Only
W
w
.jainelibrary.org