________________
0000000000000000000000000000000
'जज्जीवम् ' इति यावज्जीवमधिकरणं-मैथुनप्रवृत्तिः, 'पडिसेहि 'त्ति साभिनवा परिणेतुमारब्धा भिन्नयोनिकेति ज्ञात्वा प्रतिषिद्धा । अयं चेदर्थस्तया ज्ञातो भवेत्, तर्हि तस्याः साधुं प्रति महान् प्रद्वेषो भवेत्, प्रवचनस्योड्डाहः । सम्पति 'विवाहे ' इति पदं व्याख्यानयन्नाह
मा ते फंसेज्ज कुलं अदिजमाणा सुया वयं पत्ता । धम्मो य लोहियरसा जइ बिंदू तत्तिया नरया ॥ ५०८ ॥ किं न ठविजइ पुत्तो पत्तो कुलगोत्तकित्तिसंताणो । पच्छावि य तं कज्जं असंगहो मा य नासिज्जा ॥५०९॥ ___ व्याख्या-कचिद्रामे कोऽपि गृहपतिः, तस्य पुत्रिका वयःप्राप्ता, ततः कोऽपि साधुर्भिक्षार्थ प्रविष्टः सन् दृष्ट्वा तन्मातरमेवमभिदधातितव दुहिता वयाप्राप्ता-यौवनं प्राप्ता, तद्यदि सम्पति न परिणी(णाय्यते)यते तर्हि केनापि तरुणेन सहाकार्य समाचर्य कुलमालिन्यमुत्पादयिष्यति, तथा 'धम्मो 'त्ति लोके एवं श्रुतिः-यदि कुमारी ऋतुमती भवेत् तर्हि यावन्तस्तस्या रुधिरबिन्दवो निपतन्ति तावतो वारान् |तन्माता नरकं याति । तथा कचिद्रामे कस्यापि कुटुम्बिनः पुत्रं यौवनिकामधिगतमवलोक्य साधुस्तन्मातरमेवं ब्रूते-यथा कुलस्य गोत्रस्य कीर्तेश्च सन्तानो-निबन्धनमेष तव पुत्रो, यौवनं च प्राप्तः, ततः किं न सम्पति परिणाय्यते?, अपि च-परिणीतः सन् कलत्रस्नेहेन स्थिरो भवत्यपरिणीतश्च कयाऽपि स्वच्छन्दचारिण्या सहोत्थाय गच्छेत् , पश्चादपि चैष परिणाययितव्यः तत्सम्पत्यपि कस्मान परिणाय्यते ? इति । सम्पति 'दो दंडिणीओ आयाणपरिसाडे' इत्यवयवं व्याचिख्यासुराह
किं अद्विइत्ति पुच्छा सवित्तिणी गन्भिणित्ति मे देवी । गम्भाहाणं तुज्झवि करोमि मा अडिइं कुणसु ॥५१०॥ जइवि सुओ मे होही तहवि कणिट्ठोत्ति इयरो जुवराया। देइ परिसाडणं से नाए य पओस पत्थारो ॥ ५११ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org