________________
पिण्डनियु- |वम्-ईपदश्रुविमोचनं करोति, ततः 'पुच्छ पत्ति सा स्त्री पृच्छति, किं त्वमधृतो दृश्यसे ? इति, ततः साधोः कथन-मम 'ईशी ' त्वत्स-||
उत्पादनातेर्मलयगि- दृशी जनन्यभूदिति । अत्र दोषानाह-ततस्तया मातृत्वप्रकटनार्थ साधुमुखे स्तनप्रक्षेपः क्रियते, परस्परं च सम्बन्धः स्नेहबुद्धिरूपो जायते,
यां११ सं. रीयावृत्तिः तथा विधवास्नुपादिदानं च करोति-मृतपुत्रस्य स्थानेऽयं मे पुत्र इति बुद्धया स्वस्नुषादानं कुर्यात्, आदिशब्दात् स्नेहवशतो दास्यादिदानं
स्तबदोषः च, उक्तं पूर्वसम्बन्धिसंस्तवोदाहरणं, एवं पश्चात्सम्बन्धिसंस्तवोदाहरणमपि भावनीयं । सम्पति पुनः पश्चात्सम्बन्धिसंस्तवे दोषानाह॥१४०॥ की पच्छासंथवदोसा सासू विहवादिधूयदाणं च । भज्जा ममेरिसिच्चिय सज्जो घाउ वयभंगो वा ॥ ४८८ ॥
व्याख्या–पश्चात्सम्बन्धिसंस्तवयिमे दोषाः-श्वश्रूरीदृशी ममाऽऽसीदित्युक्ते सा विधवाया आदिशब्दात्कुरण्डादिरूपायाः सुताया दानं करोति, तथा भार्या ममेदृश्यभवदित्युक्ते यदीालुस्तद्भर्त्ता समीपे च वर्तते तदा मम भार्याऽनेन स्वभार्या कल्पितेति विचिन्त्य साधोघोतं कुर्यात् , अालुस्तद्भर्त्ता न भवति समीपे वा न वर्त्तते तदा भार्याऽहमनेन कल्पितेत्युन्मत्ता भार्येव समाचरंती चित्तक्षोभमापादयेत् , ततो व्रतभङ्गः । एवं तावत्पूर्वसम्बन्धिसंस्तवस्य पश्चात्सम्बन्धिसंस्तवस्य च प्रत्येकमसाधारणान् दोषानभिधाय सम्प्रत्युभयोरपि साधारणानभिधित्सुराहमायावी चडुयारी अम्हं ओहावणं कुणइ एसो । निच्छुभगाई पंतो करिज्ज भद्देसु पडिबंधो ॥ ४८९ ॥
॥१४०॥ व्याख्या-अधृतिदृष्टिप्रस्नवादि कुर्वन्मायावी एपोऽस्माकमावर्जनानिमित्तं चाटूनि करोतीति निन्दा, तथाऽस्माकं स्वस्य कार्पटिकमायस्य जनन्यादिकल्पनेनापभ्राजनं विधत्ते, ततः एवं विचिन्त्य प्रान्तः स्वगृहनिष्काशनादि करोति, अथ ते गृहिणो भद्रा भवेयुस्तहि ||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org