SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उत्पादनायां मायायामापाढभूतिः पिण्डनियु- द्यापि न मे किमपि विनष्टम् अपि गच्छामि गुरुपादान्तिकं प्रतिपद्ये चारित्रं प्रक्षालयामि पापपङ्कमिति विचिन्त्य विनिर्गतो गृहात्, क्तेर्मलयगि- दृष्टः कथमपि विश्वकर्मणा, लक्षित इङ्गितादिना यथा विरक्त एष यातीति, ततः सत्वरं निजदुहितरावुत्थाप्य निर्भर्सयति-हा ! दुरा- रीयावृत्तिः त्मिके ! हीनपुण्यचतुर्दशीके ! युष्मद्विलसितमेतादृशमवलोक्य सकलनिधानभूतो युष्मद्भर्त्ता विरक्तो यातीति तद्यदि निवर्तयितुं शक्नुथ- स्तर्हि निवर्तयेथां नो चेत् प्रजीवनं याचध्वमिति, ततस्ताः ससम्भ्रमं परिहितनिवसनाः पृष्ठतः प्रधाव्य गच्छतः पादयोलग्ना, वदन्ति ॥१३॥ च-हा स्वामिन् ! क्षमस्वैकमपराध निवर्तस्व माऽस्माननुरक्ताः परिहर , एवमुक्तोऽपि स मनागपि न चेतास रज्यते, ततस्ताभ्यामवाचिस्वामिन् ! यद्येवं तर्हि मजीवनं देहि, येन पश्चादपि युष्मत्प्रसादेन जीवामः, तत एवं भवत्विति दाक्षिण्यवशादनुमत्य प्रतिनिवृत्तः, ततः कृतं भरतचक्रवर्तिनश्चरितप्रकाशकं राष्ट्रपालं नाम नाटकं, ततो विज्ञप्तो विश्वकर्मणा सिंहरथो राजा-देव ! आषाढभूतिना राष्ट्रपालं नाम नाटकं विरचितं, तत्सम्प्रति नर्त्यतामिति, परं तत्र राजपुत्रपञ्चशतैराभरणविभूषितैः प्रयोजनं, ततो राज्ञा दत्तानि राजपुत्राणां पञ्चशतानां, तानि यथायथमाषाढभूतिना शिक्षितानि, ततः पारब्धं नाटकं नर्तितुं, तत्राऽऽषाढभूतिरात्मनेक्ष्वाकुवंशसम्भूतो भरतश्चक्रवर्ती स्थितो | राजपुत्राश्च यथायोगं कृताः सामन्तादयः, तत्र च नाटके यथा भरतेन भरतं षट्खण्डं प्रसाधितं यथा चतुर्दश रत्नानि नव महानिधयः प्राप्ता यथा चाऽऽदर्शगृहेऽवस्थितस्य केवलालोकप्रादुर्भावो यथा च पञ्चशतपरिवारेण सह प्रवज्यां प्रतिपन्नस्तत्सर्वमप्यभिनीयते, ततो राज्ञा लोकेन च परितुष्टेन सर्वेणापि यथाशक्ति हारकुण्डलादीन्याभरणानि सुवर्णवस्त्राणि च प्रभूतानि क्षिप्तानि, ततः सर्वजनानां धर्मलाभ प्रदाय पञ्चशतपरिवार आषाढभूतिर्गन्तुं पावर्त्तत, ततः किमेतत् ? इति राज्ञा निवारितः, तेनोक्तं-किं भरतश्चक्रवर्ती प्रवज्यामादाय निवृत्तः ? येनाहं निवर्ते इति गतः सपरिवारो गुरुसमीपं, वस्त्राभरणादिकं च समस्तं निजभार्याभ्यां दत्तवान्, तच प्रजीवनकं किल 中中中中中中中中中中中中中中中中中中中中中中中中中中中中 राजपुत्राश्च यथायोगं कृताः सीमाना शिक्षितानि, ततः पारब्ध नाटक नामावभूषितः प्रयोजनं, ततो राज्ञा दत्तामातना राष्ट्रपालं नाम ॥१ ८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy