________________
पिण्डनियु- विचिन्त्य कुष्ठिरूपं कृत्वा चतुर्थवेलायां प्रविष्टः, लब्धश्चतुर्थो मोदकः, एतानि च रूपाणि कुर्वन् मालोपरिस्थितेन विश्वकर्मणा नटेन ददृशे, उत्पादनायां तर्मलयगि- चिन्तितं चानेन–सम्यगेपोऽस्माकं मध्ये नटो भवति, परं केनोपायेन सहीतव्य इति, एवं च चिन्तयतः समुत्पन्ना तस्य शेमुषी- मायायामारीयावृत्तिः । दुहितृभ्यां क्षोभयित्वा ग्रहीतव्य इति, ततो मालादुत्तीर्य सादरमाकार्याऽऽषाढभूतिः पात्रभरणप्रमाणैर्मोदकैः प्रतिलाभितः, भणितश्च सादरं-1 पाढभूतिः
भगवन् ! प्रतिदिवसमस्माकं भक्तपानग्रहणेनानुग्रहोऽनुविधातव्यः, ततो गतः स्वोपाश्रयमाषाढभूतिः, अचकथच्चान्यान्यरूपपरावर्त्तन॥१३७॥
वृत्तान्तं विश्वकर्मा निजकुटुम्बस्य, भणिते च दुहितरौ यथा सादरं दानस्नेहदर्शनादिना तथा कर्त्तव्यो यथा युष्माकमायत्तो भवति प्रतिदिवसमायाति च भिक्षार्थमाषाढभूतिः, दुहितरौ च तं तथैवोपचरतः, ततोऽत्यन्तमनुरक्तमवगम्य रहसि भणितो-यथा वयमत्यन्तं तवानुरक्ताः ततोऽस्मान् परिणीय त्वं परिभुक्ष्वेति, अत्रान्तरे च तस्योदयमियाय चारित्रावरणं कर्म गलितो गुरूपदेशः प्राणेशद्विवेको | दूरीभूतः कुलजात्यभिमानः, ततस्तेनोक्तम्-एवं भवतु, परमहं गुरुपादान्तिके लिङ्गं विमुच्य समागच्छामि, गतो गुरुसमीपं प्रणतस्तेषां । पादयुगलं प्रकटितो निजाभिप्रायः, ततो गुरुभिरवाचि-वत्स ! नेदं युष्मादृशां विवेकरत्नाकराणामवगाहितसकलशास्त्रार्थानामुभयलोकजुगु
प्सनीयं समाचरितुमुचितं, तथा “दीहरसीलं परिवालिऊण विसएसु वच्छ ! मा रमसु । को गोपयंमि बुड्डइ उयहि तरिऊण बाहाहिं ?| 8॥१॥" इत्यादि, तत उवाचाषाढभूतिः-भगवन् ! यथा यूयमादिशथ तथैव केवलं प्रतिकूलकर्मोदयतः प्रतिपक्षभावनारूपकवचदुबे
लतया मदनशवरेण निरन्तरं समुत्रस्तमृगनयनरमणीकटाक्षविशिखोपनिपातमादधता शतशो मे जर्जरीकृतं हृदयं, एवं चोक्त्वा गुरुपादान ॥१७॥ प्रणम्य तदन्तिके रजोहरणं मुक्तवान् , ततः कथमहममीषामनुपकृतोपकारिणामपारसंसारोदधिनिमग्नजन्तुसमुद्धरणैकचेतसां सकलजग
१ दीर्घ शीलं परिपाल्य विषयेषु वत्स ! मारंसीः । को गोष्पदे निमज्जति उदधि बाहुभ्यां तरित्वा ? ॥ १ ॥
Jain Education
a
l
For Personal & Private Use Only
ww.jainelibrary.org