________________
पिण्डनियुक्तैर्मळयगिरीयावृत्तिः
॥१३६॥
ओहासिय पडिसिद्धो भणइ अगारिं अवस्सिमा मझं । जइ लहसि तो तं मे नासाए कुणसु मोयंति[सा आह]॥४६८॥ ||
उत्पादना
यांदोषेमाकरस घर पुच्छिऊणं परिसाए अमुउ कइरो पुच्छित्तु । किं तेणऽम्हे जायसु सो किविणो दाहिइन तुज्झ ॥४६९॥
यायामाषादाहित्ति तेण भणिए जइ न भवसि छण्हमसि पुरिसाणं । अन्नयरो तो तेऽहं परिसामझंमि पणयामि ॥४७०॥ ढभूतिः सेयंगुलि बगुड्डावे, किंकरे व्हायए तहा । गिडावरंखि हद्दन्नए य पुरिसाहमा छाउ ॥ ४७१॥ जायसु न एरिसोऽहं इट्टगा देहि पुव्वमइगंतुं । माला उत्तारि गुलं भोएमि दिएत्ति आरूढा ॥ ४७२ ॥ सिइअवणण पडिलाभण दिस्सियरी बोलमंगुली नासं । दुण्हेगयरपओसो आयविवत्ती य उड्डाहो ॥ ४७३ ॥
व्याख्या-सुगम, नवरं 'इट्टगछणंमि' सेवकिकाक्षणे 'पगेवेति प्रभाते एव 'मोयं 'ति मूत्रणं 'प्रणयामि' इति याचे, 'सिइअवणण 'त्ति निःश्रेण्यपनयनं, इत्थम्भूतश्च मानपिण्डो न ग्राह्यः, यतो द्वयोरपि दम्पत्योः प्रदेषो भवति, ततस्तद्रव्यान्यद्रव्यव्यवच्छेदः, कदाचिदेकतरस्य ततस्तत्रापि स एव दोषः । अपि च-सैवमपमानिता कदाचिदभिमानवशादात्मविपत्ति कुर्यात् , तत उड्डाहा-प्रवचनमालिन्यं ॥ उक्तो मानपिण्डदृष्टान्तः, सम्पति मायापिण्डदृष्टान्तमाह
रायगिहे धम्मरुई असाडभूई य खुडओ तस्स । रायनडगेहपविसण संभोइय मोयए लंभो ॥ ४७४ ॥ आयरियउवज्झाए संघाडगकाणखज्जतद्दोसी। नडपासणपज्जत्तं निकायण दिणे दिणे दाणं ॥ ४७५ ॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
Jain Education International
For Personal & Private Use Only
lrww.jainelibrary.org