SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुकेर्मलयगिरीयावृत्तिः ॥१३॥ मानं बहुफलं भवति, किं पुनर्यजनयाजनादिरूपषट्कर्मनिरतेषु ?, तेषु विशेषतो बहुफलं भविष्यतीति भावः । सम्पति कृपणभक्तानां || | उत्पादनापुरतः कृपणप्रशंसारूपं वनीपकत्वं यथा समाचरति तथा प्रतिपादयति दोषेषु ५ किवणेसु दुम्मणेसु य अबंधवायंकजुंगियंगेसुं । पूयाहिज्जे लोए दाणपडागं हरइ दितो ॥ ४४९ ॥ वनीपकेषु व्याख्या-इह लोकः पूजाहार्यः-पूजया ह्रियते-आवर्यते इति पूजाहार्यः-पूजितपूजको, न कोऽपि कृपणादिभ्यो ददाति, ५ भेदाः ततः कृपणेषु तथेष्टवियोगादिना दुर्मनस्सु तथाऽवान्धवेषु तथाऽऽतङ्को-ज्वरादिस्तद्योगादातङ्किनोऽप्यातङ्कास्तेषु तथा 'जुङ्गिताङ्गेषु च । कर्त्तितहस्तपादाद्यवयवेषु निराकाश्तया दददस्मिल्लोके दानपताका 'हरति ' गृह्णाति । साम्प्रतमतिथिभक्तानां पुरतोऽतिथिप्रशंसारूपं वनीपकत्वं यथा साधुर्विदधाति तथा दर्शयतिपाएण देइ लोगो उवगारिसु परिचिएसुऽज्झुसिए वा । जो पुण अडाखिन्नं अतिहिं पूएइ तं दाणं ॥ ४५०॥ व्याख्या-इह प्रायेण लोक उपकारिषु यद्वा परिचितेषु यदिवा ' अध्युषिते ' आश्रिते ददाति भक्तादि, यः पुनरध्वखिन्नम-| तिथिं पूजयति तदेव दानं, जगति प्रधानमिति शेषः । अधुना शुनां भक्तानां पुरतः शुनकप्रशंसारूपं वनीपकत्वं कुर्वन् यक्ति तदुपदर्शयति अवि नाम होज सुलभो गोणाईणं तणाइ आहारो । छिच्छिक्कारहयाणं न हु सुलहो होइ सुणगाणं ॥ ४५१ ॥ केलासभवणा एए, आगया गुज्झगा महिं । चरंति जक्खरूवेणं, पूयाऽपूया हियाऽहिया ॥ ४५२ ॥ Jain Education International For Personal &Private Use Only Law.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy