SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुतेर्मलयगिरीयावृत्तिः ॥१२९॥ A 000000000000000००००००००००००००००० सम्ममसम्मा किरिया अणेण ऊणाऽहिया व विवरीया । समिहामंताहुइठाणजागकाले य घोसाई ॥ ४४० ॥ | उत्पादनाव्याख्या-साधुभिक्षार्थमटन् क्वचिद् ब्राह्मणगृहे प्रविष्टः संस्तस्य पुत्रं होमादिक्रियाः कुर्वाणं दृष्ट्वा पितरं प्रति स्वजातिप्रकटनाय दोषेषु ४ जल्पति-अनेन तव पुत्रेण सम्यगसम्यग्वा होमादिका क्रिया कृता, तत्रासम्यक् त्रिधा, तद्यथा-ऊनाऽधिका विपरीता वा, सम्यक् समि आजीवधादीन् घोषादींश्च यथाऽवस्थितानाश्रित्य, तत्र 'समिधः' अश्वत्थादिवृक्षाणां प्रतिशाखाखण्डानि ' मन्त्राः' प्रणवप्रभृतिका अक्षरपद्ध दोषे ६ तयः 'आहुति:' अग्नौ घृतादेः प्रक्षेपः ' स्थानम् ' उत्कटादि ' यागः' अश्वमेधादिः 'काल' प्रभातादि 'घोषा' उदात्तादयः, आदिशब्दाद्रस्वदीर्घादिवर्णपरिग्रहः, एवं चोक्ते स साधुं ब्राह्मणं जानाति, तथा च सति भद्रे प्रान्ते वा पूर्ववद्दोपा वक्तव्याः । उक्तं जातेरुपजीवनम्, अथ कुलायुपजीवनमाह उग्गाइकलेसवि एमेव गणे मंडलप्पवेसाई। देउलदरिसणभासाउवणयणे दंडमाईया ॥ ४४१॥ व्याख्या-'एवमेव' जाताविव कुलादिष्वपि उग्रादिघूपजीवनं अवगन्तव्यं, यथा कोऽपि साधुरुपकुले भिक्षार्थ प्रविष्टः, तत्र च तत्पुत्रं पदातीन् यथावदारक्षककर्मसु नियुञ्जानं दृष्ट्वा तत्पितरमाह-ज्ञायते तव पुत्रोऽप्रवेदितोऽपि यथायोग पदातीनां नियोजनेनोग्रकुलसम्भूत इति, ततः स जानाति-एषोऽपि साधुरुपकुलसमुत्पन्न इति, इदं तु सूचया स्वकुलप्रकाशनं, यदा तु स्फुटवाचैव स्वकुलमावेदयति ॥१२९॥ यथाऽहं उग्रकुलः भोगकुल इत्यादि तदाऽसूचया प्रकटनं, तेषां भद्रप्रान्तत्वे पूर्वोक्तानुसारेण दोषा वक्तव्याः । तथा 'गणे' गणविषये। मण्डलप्रवेशादि, इहाकरवल(क्रवाट)के प्रविष्टस्यैकस्य मल्लस्य यल्लभ्यं भूखण्डं तन्मण्डलं, तत्र वर्तमानस्य प्रतिद्वन्द्विनो मल्लस्य विघाताय ०००००००००००००००००००००००00000 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy