SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ नाम ' अप्पाहणि' सन्देशं कथयति, यथा सा ते माताऽमुकं भणति, स वा ते पिता इदं भवति । सम्मति स्वधामारग्रामवियां लोकोत्तरे छन्नां दूतीमाह दइत्तं ख गरहियं अप्पाहिउ बिइयपच्चया भणति । अविकोविया सुया ते जा आह इमं भणस खंतिं ॥ ४३१॥ व्याख्या-कोऽपि साधुः कस्याश्चित् पुत्रिकया ' अप्पादितः सन्दिष्टः सन् एवं विचिन्तयति दूतीत्वं खलु गर्हितं, सावद्यत्वात. तत एवं विचिन्त्य द्वितीयप्रत्ययात्-द्वितीयसङ्घाटकसाधुर्मा मां दूतीदोषदुष्टं ज्ञासीदित्येवमर्थ भणयन्तरेणेदं भणति-यथा 'अविकोविदा' अकुशला जिनशासने सा तव सुता या आह-इदं भण मदीयां 'खन्ति' जननीमिति, साऽप्यवगतार्थसन्देशिका द्वितीयसङ्कनटकसाधुचित्तरक्षणार्थमेवं भणति-वारयिष्यामि तां निजसुतां येन पुनरेवं न सन्दिशतीति । सम्मति स्वग्रामविषपामुभयपक्षपच्छन्नां दूतीमाहउभयेऽवि य पच्छन्ना खंत! कहिज्जाहि खंतियाएँ तमं । तं तह संजायंति य तहेव अह तं करेज्जासि॥४३२॥ व्याख्या-उभयस्मिन्नपि च' लोकलोकोत्तररूपे पक्षे प्रच्छन्ना दूतीयं, यथा 'खंत 'त्ति विभक्तिलोपात् खन्तस्य-पितुरथवा खन्तिकायाः, जनन्यास्त्वं कथय, यथा तद् विदितं विवक्षित कार्य तथैव सञ्जातम् , अथवा तद्विवक्षितं तथैव कुर्याः । सम्पति प्रकट परग्रामदूतीत्वमाश्रित्य दोषान् दृष्टान्तेनोपदर्शयति गामाण दोण्ह वेरं सेज्जायरि धूय तत्थ खंतस्स । वहपरिणय खंतऽज्झत्थ(प्पाह)णं व णाए कए जुद्धं ॥४३३॥ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy