________________
चिद्दुष्टमनसा ममापि 'विनो' धात्रीत्वात् च्यावनरूपोऽन्तरायः करिष्यते, तत एवं विचिन्त्य मारणाय 'विषादि ' गरप्रवृत्तिं प्रयुञ्जीत । उक्ता क्षीरधात्री, साम्पतं शेषधात्रीराश्रित्य दोषानतिदेशेनाह• एमेव सेसियासुवि सुयमाइसु करणकारणं सगिहे । इड्डीसुं धाईसु य तहेव उव्वट्टियाण गमो ॥ ४२१ ॥
व्याख्या-अत्र षष्ठयर्थे सप्तमी, ततोऽयमर्थः-एवमेव यथा क्षीरधाच्यास्तथा 'शेषिकास्वपि । शेषाणामपि मन्जनादिधात्रीणां सुतमातृषु' सुतमातृकल्पानां यत् स्वयं करणं मजनादेर्यच्चान्यया कारणं तत् 'स्वगृहे ' बालकमातृगृहे गतः सन् साधुर्यथा करोति तथा वाच्यं , तथा च सति ' अहिंगरण भद्द पंता' इत्यादिगाथोक्ता दोषा वक्तव्याः, तथा तथैव-क्षीरधात्रीगतेनैव प्रकारेण 'ऋद्धिषु' ऋद्धिमत्सु ईश्वरगृहेषु अभिनवस्थापितानां मज्जनादिधात्रीणां 'धाईसु यत्ति भावप्रधानोऽयं निर्देशः पञ्चम्यर्थे च सप्तमी, ततोऽय-| मर्थः-धात्रीत्वेभ्य उर्तितानांच्यावितानां (गमो.) योगः 'उध्वट्टिया पोस' इत्यादिरूपः स सकलोऽपि तथैव वक्तव्यः। अतिसङ्क्षिप्तमिदमुक्तम् , अतो विशेषत एतद्विभावयिषुः प्रथमतो मज्जनधात्रीत्वस्य करणं कारणं च तथाऽभिनवधाच्या दोषप्रकटनं च यथा साधुः कुरुते तथा भावयतिलोलइ महीऍ धूलीऍ गुंडिओ ण्हाणि अहव णं मजे । जलभीरु अबलनयणो अइउप्पिलणे अ रत्तच्छो॥४२२॥
व्याख्या-एष बालो मह्या 'लोलयति' लोटते ततो धूल्यां गुण्डितो वर्त्तते तस्मात्लापय, एतत् मज्जनधात्रीत्वस्य कारणम् , अथवा यदि पुनस्त्वं न पारयासि ताहं ' मज्जामि' स्नपयामि, एतत्स्वयं मज्जनधात्रीत्वस्य करणम्, अथवाऽन्यथा मज्जनधात्रीत्वस्य
Educandora
For Personal & Private Use Only
www.janelibrary.org