SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ क्तर्मलयगि पिण्डनियु-विरां धात्री, सूच्यास्यः कूपरस्तनीम् । चिपिटः स्थूलवक्षाजां, धयंस्तन्वीं कृशो भवेत् ॥१॥ जाड्यं भवति स्थूरायास्तनुक्यास्त्वबलं- | उत्पादना करम् । तस्मान्मध्यबलस्थायाः, स्तन्यं पुष्टिकरं स्मृतम् ॥ २॥ अतिस्तनी तु चिपिट, खरपीना तु दन्तुरम् । मध्यस्तनी महाच्छिद्रा, धात्री दोषेषु धारीयावृत्ति ॥ सौम्यमुखडुरी ॥ ३ ॥” इत्यादि । एषा चाभिनवस्थापिता धात्री उक्तदोषदुष्टा तस्मान युक्ता, किन्तु चिरंतन्येवेति भावः । तथा- त्रीदोषः ॥१२३॥ जा जेण होइ वन्नेण उक्कडा गरहए य तं तेणं । गरहइ समाण तिव्वं पसत्थमियरं च दुव्वन्नं ॥ ४१९॥ व्याख्या-या अभिनवस्थापिता धात्री येन 'वर्णेन' कृष्णादिनोत्कटा भवति तां तेन वर्णेन 'गईते । निन्दति, यथा"कृष्णा भ्रंशयते वर्ण, गौरी तु बलवर्जिता । तस्माच्छयामा भवेद्धात्री, बलवणः प्रशंसिता ॥१॥" इत्यादि । तथा यामभिनवस्थापितां गर्हते तस्याः ' समाना' समानवर्णा चेचिरन्तनी स्थाप्यमाना भवति तर्हि तां 'तीव्रम् ' अतिशयेन 'प्रशस्तां' प्रशस्तवर्णी श्लाघते, || इतरां त्वभिनवस्थापितां दुर्वर्णाम् । एवं चोक्ते सति गृहस्वामी साध्वभिप्रेतां धात्री धारयति इतरां तु परित्यजति, तथा च सति || यो दोषस्तमाह उव्वट्टिया पओसं छोभग उन्भामओ य से जं तु । होज्जा मज्झवि विग्यो विसाइ इयरीवि एमेव ॥ ४२० ॥ व्याख्या-या अभिनवस्थापिता धात्री उद्वर्त्तिता-धात्रीत्वात् च्याविता सा साधोरुपरि प्रद्वेषं कुर्यात, तथा सति छोभगं दद्याद्- ॥१२॥ यथा-अयम् उद्धामकः' जारोऽनया धाच्या सह तिष्ठतीति, तथा 'से तस्य साधोर्यत्पद्वेषवशात्कर्त्तव्यं वधादि यत्तदोनित्याभिसम्बन्धात्तदपि कुर्यात् , याऽपि चिरन्तनी सम्पति स्थापिता साऽपि कदाचिदेवं चिन्तयति-यथैतस्या धात्रीत्वात् च्यावनं कृतम् , एवमेव कदा 0000000000000000000000000 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy