SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'भावे' भावविषया उत्पादना द्विधा, तद्यथा-प्रशस्ता 'इतरा' अपशस्ता, तत्र या क्रोधादीनां क्रोधादियता बाधात्रीत्वादीनां वोत्पादना साऽप्रशस्ता । या तु 'ज्ञानादेः' ज्ञानदर्शनचारित्राणामुत्पादना सा प्रशस्ता । इह चामशस्तया भावोत्पादनयाधिकारः, पिण्डदोषाणां वक्तुमुपक्रान्तत्वात् ।। सा च षोडशभेदा, ततस्तानेव षोडश भेदान् गाथाद्वयेनाह धाई दइ निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए॥४०८॥ पुटिव पच्छा संथव विज्जा मंते य चन्न जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य॥ ४०९॥ __व्याख्या धात्री, बालकपरिपालिका, इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोक्तं द्रष्टव्यं, तथा विवक्षणात् , एवं इत्यपि भावनीया, नवरं 'दूती' परसन्दिष्टार्थकथिका निमित्तम् ' अतीताद्यर्थपरिज्ञानहेतुः शुभाशुभचेष्टादि, तथा चामुमेव निमित्तशब्दवाच्यमर्थमङ्गीकृत्य पूर्वसूरयो निमित्तशब्दस्य नरुक्ति-शब्दव्युत्पत्तिमेवमाचक्षते, नियतमिन्द्रियेभ्यः इन्द्रियार्थेभ्यः समाधानं चात्मनः समाश्रित्य यस्मादुत्पद्यते शुभाशुभातीताद्यर्थपरिज्ञानं तस्मात्तदिन्द्रियार्थादि निमित्तमिति, उक्तं चाङ्गविद्यायाम्-"इंदिएहिंदियत्थेहि, समाहाणं च अप्पणो । नाणं पवत्तए जम्हा, निमित्तं तेण आहियं ॥१॥" तच्चाङ्गादिभेदादष्टया, तदुक्तम्-अंग सेरो लक्खणं (च), वणं मुविणो तहा । छिन्नं भोमंतलिक्खां य, एमए (एए) अट्ट वियाहिया ॥१॥एए महानिमित्ता उ, अह संपरिकित्तिया । एएहि भावा नजंती, १ अङ्ख-शरीरावयवप्रमाणस्यन्दनादिविकारफलोद्भावकं निमित्तशास्त्रं, २ स्वर:-जीवाजीवाश्रितस्वरस्वरूपफलाभिधायकं, ३ लक्षणं-लाञ्छकानाद्यनेकविधलक्षणव्युत्पादकं, ४ व्यजनं-मषादिव्यजनफलोपदर्शकं, ५ स्वप्नं-स्वप्नफला विर्भावक, ६ छेइन-छिन्नं वस्त्रादीनां, तद्विषयं शुभाशुभनि रूपकं शास्त्रं यथा ' देवेसु उत्तमो लाभो' इत्यादि, ७ भौम-भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्र, ८ अन्तरिक्षम्-आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदकं, क्वचिच्छिन्नस्थाने उत्पातं वदन्ति, तत्रोत्पातं सहजरुधिरवृश्यादिलक्षणोत्पातनिरूपकं निमित्तशास्त्रं, Jain Education International For Personal & Private Use Only naww.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy