SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुकेर्मलयगिरीयावृत्तिः 0000000000०००००० ॥११८॥ VANIमान सति अन्यस्मिन्न सूचितौ, तथा कामभिधाय र चाकालहीनं शीघ्रं परित्यजति स 'भावे' भावतो विवेकः । इह निर्वाहे सति विशोधिकोटिदोषसम्मिश्रं सकलमपि परित्यक्तव्यम् , द्रव्यादिअनिर्वाहे तु तावन्मात्रं, तत्र विधिमुपदर्शयितुकामः प्रथमतश्चतुर्भङ्गिकामाह भिर्भक्तासुक्कोल्लसरिसपाए असरिसपाए य एत्थ चउभंगो । तुल्ले तुल्लनिवाए तत्थ दुवे दोन्नऽतुल्ला उ ॥ ३९७ ॥ दिविवेकः व्याख्या-अत्र शुष्कस्याऽस्य च 'सदृशे' समानेऽन्यस्मिन् वस्तुनि मध्ये पतिते सति तथा ' असदृशे' असमानेऽन्यस्मिन् । वस्तुनि मध्ये पतिते सति चतुर्भङ्गी भवति, सूत्रे च पुंस्त्वनिर्देश आषत्वात्, चत्वारो भङ्गा भवन्तीत्यर्थः, ते चेमे-शुष्के शुष्कं पतितं, शुष्के आर्द्रम् , आट्टै शुष्कम्, आट्टै आईमिति, तत्र येन येन पदेन यौ यो भङ्गौ लब्धौ तौ तौ तथा दर्शयति-तत्थ 'त्ति तत्र 'तुल्ये समाने सति अन्यस्मिन् वस्तुनि मध्ये तुल्यनिपातेऽधिकरणसदृशस्य वस्तुनः प्रक्षेपे ' द्वौ' प्रथमचतुर्थरूपौ भङ्गो लब्धौ, तौ च 'सुक्कोल्लसरिसपाए' इत्यनेन पदेन सूचितौ, तथा द्वौ भङ्गौ द्वितीयतृतीयरूपौ 'अतुल्यात् ' विसदृशात् प्रक्षिप्यमाणात् लब्धौ, तौ च 'असरिसपाए य? इत्यनेन पदेनोक्तौ । तदेवं चतुर्भङ्गिकामभिधाय सम्पत्यत्रैवोद्धरणविधिमाह सुक्के सुक्कं पडियं विगिचिउं होइ तं सुहं पढमो । बीयंमि दवं छोढं गालंति दवं करं दाउं ॥ ३९८ ॥ तइयंमि कर छोढुं उल्लिंचइ ओयणाइ जं तरइ । दुल्लहव्वं चरिमे तत्तियमित्तं विगिचंति ॥ ४९९ ॥ M॥११॥ व्याख्या-'शुष्के' वल्लचनकादौ मध्ये यत् 'शुष्क ' बल्लचनकादि पतितं तत्सुखं-जलप्रक्षेपादिकष्टमन्तरेण 'विगिंचिउं होई परित्यक्तुं भवति, परित्याज्यं भवतीत्यर्थः, एष प्रथमो भङ्गः, तथा द्वितीये भने 'शुष्के' वल्लचनकादौ मध्ये कथमप्याई तीमनादि विशो-| Jain Education International For Personal & Private Use Only 110ainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy