________________
पिण्डनियु- व्याख्या-इह यद्गजस्य भक्तं तद्राज्ञः पिण्डो-राज्ञो भक्तं, ततो राज्ञाऽननुज्ञातस्य ग्रहणे ग्रहणादयो-ग्रहणाकर्षणवेषोदालना- १५ अनिक्तेर्मलयगि- दयो दोषा भवेयुः, तथा 'आन्तरायिकम् ' अन्तरायनिमित्तं पापं साधोः प्रसज्यते, राजा हि मदीयाज्ञामन्तरेणैष साधवे पिण्डं ददातीति सृष्टदोषः रीयावृत्तिः रुष्टः सन् कदाचिद् मिष्ठं स्वाधिकाराद्वंशयति, ततो मिण्ठस्य वृत्तिच्छेदः साधुनिमित्त इति साधोरन्तरायिकं पापं, तथा 'अदिन्नं ति|१६ अध्य
अदत्तादानदोषो, राज्ञाऽननुज्ञातत्वात, तथा 'डुम्बस्य मिण्ठस्य सत्के पिण्डे मिण्ठेन स्वयं दीयमाने 'अभीक्ष्णं' प्रतिदिवसं यदि साधुस्तं | वपूरकश्च ॥११॥
|पिण्डं गजस्य पश्यतो गृह्णाति तदा मदीयकवलमध्यादनेन मुण्डेन पिण्डो गृह्यते इत्येवं कदाचिद्रष्टः सन् यथायोग मागें परिभ्रमनुकपाश्रेय तं साधुं दृष्ट्वा तमुपाश्रयं स्फोटयेत् , साधुं च कथमपि प्राप्य मारयेत, तस्मान्न गजस्य पश्यतो मिण्ठस्यापि सत्कं गृह्णीयात् । तदे
वमुक्तमनिसृष्टद्वारम् , अधुनाऽध्यवपूरकद्वारमाह__अझोयरओ तिविहो जावंतिय सघरमीसपासंडे । मूलंमि य पुवकये ओयरई तिण्ह अह्राए ॥ ३८८ ॥
व्याख्या-अध्यवपूरकः 'त्रिविधः' त्रिप्रकारः, तद्यथा-'जावंतिय' इति स्वगृहमिश्रशब्दयोरत्रापि सम्बन्धनात् स्वगृहयावदर्थिकमिश्रः 'सघरमीसे 'त्ति अत्र साधुशब्दोऽध्याहियते, स्वगृहसाधुमिश्रः, 'पासंडे' इति अत्रापि यथायोगं स्वगृहमिश्रशब्दसम्बन्धः, स्वगृहपापण्डिमिश्रः, स्वगृहश्रमणमिश्रः स्वगृहपापण्डिमिश्रेऽन्तर्भावित इति पृथग्नोक्तः । त्रिविधस्यापि सामान्यतो लक्षणमाह-'मूलंमी 'त्यादि, मूले-आरम्भेऽग्निसन्धुक्षणस्थालीजलपक्षेपादिरूपे पूर्व-यावदथिकाद्यागमनात प्रथममेव स्वार्थ निष्पादिते पश्चाद्यथासम्भवं 'त्रयाणां' यावदर्थिकादीनामर्थाय 'अवतारयति' अधिकतरांस्तण्डुलादीन् प्रक्षिपति, एषोऽध्यवपूरकः, अत एव चास्य मिश्रजातानेदः, यतो मिश्रजातं तदुच्यते यत्प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थं च मिश्रं निष्पाद्यते, यत्पुनः प्रथमत आरभ्यते स्वार्थ पश्चात्मभूतान
मी त्यादि,
स्वगृहश्रमणमिश्रः स्वगृहपापण्डिा स्वगृहसाधुमिश्रः, ‘पासंडे' इति
dain Education International
For Personal & Private Use Only
www.jainelibrary.org