SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु अविय हु बत्तीसाए दिन्नेहिं तवेगमोयगो न भवे। अप्पवयं बहुआयं जइ जाणसि देहि तो मज्झं ॥ ३७९॥ १५अतिसतेर्मळयगि रीयावृत्तिः लाभिय नेतो पुट्ठो किं लहं नत्थि पेच्छिमो दाए । इयरोऽवि आह नाहं देमित्ति सहोढ चोरत्ति ॥ ३८० ॥ ष्टे द्वात्रिंश न्मोदकोगिण्हण कड्डण ववहार पच्छकडुड्डाह पुच्छ निव्विसए । अपहुंमि भवे दोसा पहुंमि दिन्ने तओ गहणं ॥ ३८॥ ॥११३॥ दा. व्याख्या-रत्नपुरे पुरे माणिभद्रप्रमुखा द्वात्रिंशद्वयस्याः, ते कदाचिदुद्यापनानिमित्तं साधारणान् मोदकान् कारितवन्तः, कारयित्वा च समुदायेनोद्यापनिकायां गताः, तत्र चैको मोदकरक्षको मुक्तः, शेषास्त्वेकत्रिंशन्नद्यां स्नातुं गताः, अत्रान्तरे च कोऽपि लोलुपः साधुर्भिक्षार्थमुपातिष्ठत, दृष्टाश्च तेन मोदकाः, ततो जातलाम्पव्यो धर्मलाभयित्वा तं पुरुषं मोदकान् याचितवान् , स पाह-भगवन् ! न साममैकाकिनोऽधीना एते मोदकाः, किन्त्वन्येषामप्येकत्रिंशज्जनानां, ततः कथमहं प्रयच्छामि?, एवमुक्ते साधुराह-ते 'कहिं 'ति कुत्र गताः?|| कास प्राह-नयां स्नातुमिति, तत एवमुक्ते भूयोऽपि साधुस्तं प्रत्याह-परसत्केन मोदकसमूहेन त्वं पुण्यं कर्तुं न शक्नोपि ? यदेवं याचितो-|| काऽपि न ददासि, महानुभाव ! मूढस्त्वं, यः परसत्कानपि मोदकान् मह्यं दत्वा पुण्यं नोपार्जयसि, अपि च द्वात्रिंशतमपि मोदकान् यदि मे का प्रयच्छसि तथापि तव भागे एक एव मोदको याति, तत एवमल्पव्ययं बहायं दानं यदि जानासि सम्यग्हृदयेन तर्हि ततो देहि मे सर्वानपि मोदकानिति, तत एवमुक्ते दत्तास्तेन सर्वेऽपि मोदकाः, भृतं साधुभाजनं, ततः सञ्जातहर्षः साधुस्तस्मात्स्थानाद्विनिगेन्तुं प्रवृत्तः, अत्रा H ॥११३॥ न्तरे च सम्मुखमागच्छन्ति माणिभद्रादयः, पृष्टश्च तैः साधुः-भगवन् ! किमत्र त्वया लब्धं?, ततः साधुना चिन्तितं, यथते ते मोदकस्वामिनस्ततो यदि मोदका लब्धा इति वक्ष्ये तर्हि भूयोऽपि ग्रहीष्यन्ति, तस्मान किमपि लब्धमिति वच्मीति, तथैवोक्तवान्, ततस्तैर्मा ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ 460000000000000000000000000 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy