________________
क्तेमेलयोग
| वसुन्धरा
पिण्डनियुमालादानीय मोदकानिति, सा च तदानीमन्तर्वत्नी, परं पत्युरादेशं देवताशेषामिव प्रतीच्छन्ती मोदकानयनाय मालाभिमुखां निश्रेणिमारो
१३ मालादुमयतिष्ट, साधुश्च न कल्पते मालापहृता भिक्षा संयतानामिति तां विनिवार्य तद्गृहानिःससार, ततस्तत्क्षण एव कोऽपि कापिलो भिक्षार्थ |पहृतदोष रीयाचिः तस्मिन्नेव गृहे पाविशत्, सुरदत्तेन च स पृष्टो-यथा भोः! किं संयतेन मालादानीयमाना भिक्षा न प्रतिजगृहे ?, ततः स मात्सर्यवशाद
दृशान्तः सम्बद्धं किमप्यभाषिष्ट, ततस्तस्मायपि सुरदत्तो वसुन्धरया मोदकान् दापितवान् , वसुन्धरा च मोदकानयनार्थ निःश्रेणिमारोहन्ती कथ-| ॥१०९॥
मपि पादहसनतो विसंस्थुलाङ्गी न्यपतत्, अधश्च व्रीहिदलनयन्त्रकमासीत् , ततस्तत्कीलकस्तस्या निपतन्त्याः कुक्षि द्विधा पाटयामास निर्गतश्च परिस्फुरस्ततो गर्भः, कीलकविदारिततया महापीडाऽतिशयभावतः पश्यतामेव सकललोकानां सदुःखं स्पन्दमानः पञ्चत्वमगमत, तथा वसुन्धरा च, तत उच्छलितः पापीयसः कापिलस्यावर्णवादः, अन्यदा च भूयोऽपि तस्मिन्नेव गृहे स एव साधुभिक्षार्थमाजगाम, सुरदत्तश्च तमप्राक्षीत-भगवन् ! यथा यूयं ज्ञानचक्षुषा दाच्या विनाशमवेक्षमाणा भिक्षा परिहृतवन्तः तथाऽस्माकमपि किं नाचीकथत, येन तदानीं सा मालं नारोहे , ततः साधुरवोचत्-नाहं किमपि जाने, केवलमयमस्माकं सार्वज्ञ उपदेशः-यथा न कल्पते ।
साधूनां मालापहृता भिक्षेति, ततः स पूर्ववदचिन्तयद्धर्ममश्रौषीत प्रवज्यां चाग्रहीदिति, सूत्रं सुगम, नवरम्, एवमेव जघन्यमालापहृते || इवोत्कृष्टेऽपि मालापहृते 'पडन्त उभयवहो' इत्यादयो दोषा वक्तव्याः। तत्र दाच्या वधे उदाहरणं 'वारणनिस्सेणि' इत्यादि । सम्प-|| |ति मालापहृतमेव भङ्गयन्तरेणाह
उड्महे तिरियपि य अहवा मालोहडं भवे तिविहं । उड़े य महोयरणं भणियं कुंभाइसू उभयं ॥ ३६३ ॥ व्याख्या-अथवा मालापहृतं त्रिविधं, तद्यथा-ऊर्ध्वमस्तिर्यक् च, तत्र ऊर्ध्वमेतदनन्तरोक्तमूर्धविलगितसिककादिगतम् , अधो ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org