SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुतेर्मलयगिरीयावृत्तिः ॥१०७॥ रूपा पीठिकेव पीठिका-चयिका तबाध उपरितले च कपाटैकदेशस्यावर्त्तने तदाश्रिताः कुन्थुपिपीलिकादयो विनाशमश्नुवते, तथोद्घाट्य | | उद्गमैषणाकपाटे पश्चान्मुखं नीयमानेऽन्तःस्थिते(रिति) अन्तःस्थितस्य डिम्भादेः प्रेरणे दोषाः-शिरःस्फोटनादयो भवन्ति । सम्पत्यपवादमाह- यां१२ उघेप्पइ अकुंचियागंमि कवाडे पइदिणे परिवहंते । अजऊमुद्दिय गंठी परिभुज्जइ ददरो जो य ॥ ३५६॥ द्भिन्नदोषः व्याख्या-'अकुञ्चिकाके' कुञ्चिकारहिते, कुञ्चिकाविवररहिते इत्यर्थः, तत्र हि किल पृष्ठभागे उल्लालको न भवति तेन न घर्षणद्वारेण सत्वविराधना, यद्वा-'अकूइयागेत्ति पाठः, तत्र 'अकूजिकाके कूजिकारहिते अक्रेडारारावे, किमुक्तं भवति ?-यदुद्घाट्यमानं कपाट क्रेङ्काररवं न करोति, तद्धि पश्चाक्रियमाणमूर्ध्वमस्तिर्यग् घर्षत् प्रभूतसत्त्वव्यापादनं करोति तेन तद्वर्जनं, तस्मिन्नपि किंविशिष्टे ?-|| इत्याह-'प्रतिदिन प्रतिदिवसं-निरन्तरं 'प्रतिवहति ' उद्घाट्यमाने दीयमाने चेत्यर्थः, तस्मिन् प्रायो न गृहगोधिकादिसत्त्वाश्रयसम्भवः, चिरकालमवस्थानाभावात् । इत्थंभूते कपाटे साध्वर्थमप्युद्घाटिते यद्ददाति गृहस्थः तद्द्यते, स्थविरकल्पिकानामाचीर्णमेतत्, तथा यश्च 'दर्दरकः' कुतुपादीनां मुखबन्धरूपः प्रतिदिवसं परिभुज्यते-बध्यते छोड्यते चेत्यर्थः, तत्र यदि जतुमुद्राव्यतिरेकेण केवलवस्त्रमात्रग्रन्धिर्दीयेत नापि च सचित्तपृथिवीकायादिलेपः तर्हि तस्मिन् साध्वर्थमुद्भिन्नेऽपि यदीयते तत्साधुभिद्यते इति उक्तमुद्भिनद्वारम् , अथ मालापहृतद्वारमाह ॥१०७॥ मालोहडंपि दुविहं जहन्नमुक्कोसगं च बोद्धव्वं । अग्गतलेहि जहन्नं तबिवरीयं तु उक्कोसं ॥ ३५७ ॥ व्याख्या-मालापहृतं द्विविधं, तद्यथा-जघन्यमुत्कृष्टं च, तत्र यद्भून्यस्ताभ्यां पादयोरग्रभागाभ्यां फलकसज्ञाभ्यां पाणिभ्यां || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy