SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु- माने दोषा उक्ताः, एत एव पृथिवीकायादिविराधनादोषा उपलिप्यमानेऽपि कुतुपादिमुखातैलघृतादिकं साधवे दत्त्वा शेषस्य रक्षणार्थ | उद्गमैषणातेर्मलयगि- भूयोऽपि कुतुपादिमुखे स्थग्यमाने द्रष्टव्याः, तथाहि-भूयोऽपि कुतुपादिमुखं सचित्तपृथिवीकायेन जलाद्रीकृतेनोपलिम्पति, ततः पृथिवी- यां१२ उरीयावृत्तिः कायविराधनाऽप्कायविराधनाच, पृथिवीकायमध्ये च मुद्रादयः कीटिकादयश्च सम्भवन्ति ततस्तेषामपि विराधना । तथा कोऽप्यभिज्ञानार्थ द्भिन्नदोषः जतु तापयित्वा कुतुपादिमुखस्योपरि जतुमुद्रां ददाति, तदा तेजःकायविराधनाऽपि, यत्राग्निस्तत्र. वायुरिति वायुकायविराधना च, ततः ॥१०६॥ पिहितोद्भिन्ने षदकायविराधना । अमुमेवार्थ स्पष्टं भावयतिal जह चेव पुवलित्ते काया दाउं पुणोऽवि तह चेव । उवलिप्पंते काया मुइअंगाई नवरि छठे ॥ ३५१ ॥ व्याख्या-यथा चैव पूर्वलिप्ते 'कायाः पृथिवीकायादयो विराध्यन्ते तथा साधुभ्यस्तैलादिकं दत्त्वा भूयोपि कुतुपादिमुखे उपलिप्यमाने काया विराध्यन्ते, नवरं षष्ठे काये तत्पकायरूपे विराध्यमाना जन्तवः पृथिव्याश्रिताः 'मुइंगादयः' पिपीलिकाकुन्थ्वादयो द्रष्टव्याः । सम्पति 'दाणे कयविक्कए य' इत्यवयवं व्याचिख्यासुराहपरस्स तं देइ स एव गेहे, तेल्लं व लोणं व घयं गुलं वा । उग्घाडिए तंमि करे अवस्सं, सविक्कयंतेण किणाइ अन्न।।३५२॥ व्याख्या-तस्मिन् कुतुपादिमुखे साध्वर्थमुद्घाटिते सति 'परस्मै' याचकग्राहकादिकाय यदा-खकीय एव गृहे पुत्रादिभ्यस्तैलं ॥१०६॥ लवणं घृतं गुडं वा ददाति, यदिवा स करोत्यवश्यं विक्रय, तेन च मूल्येनान्यत् क्रीणाति, एतच्च सर्व साध्वर्थमुद्घाटिते सति प्रवर्त्तते इति । साधोः प्रवृत्तिदोषः । तथा [चैतदे]व 'अहिंगरणम्' इत्यवयवं व्याचिख्यासुराह dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy