SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु- समधिकप्रहरवेलाया साधुवसतावागत्य नैषेधिक्यादिका सकलामपि श्रावकक्रियां कृतवन्तः, ततो ज्ञातं यथाऽमी श्रावकाः परमविवे- उद्गमैषणातेर्मळयगि-किनो, ज्ञाताश्च परम्परया विवक्षितग्रामवास्तव्याः, ततः सम्यग्विमर्शतो निश्चितं-नूनमस्मन्निमित्तमेतत् स्वग्रामादभ्याहृतमिति, ततो|यां ११ अ. रीयावृत्तिः यैर्भक्तं तैर्भुक्तमेव, ये त्वद्यापि पूर्वार्द्धादि प्रतीक्षमाणा न भुञ्जते तेन भुक्तं, येऽपि च भुञ्जाना अवतिष्ठन्ते, तैरपि यः कवल उक्षिप्तः स भ्यातदो भाजनेऽमुच्यत, यत्तु मुखे प्रक्षिप्तं नाद्यापि गिलितं तन्मुखादिनिःसार्य समीपस्थापिते मल्लके प्रचिक्षिपे, शेषं तु भाजनगतं सर्वमपि परि- पे धनावहा॥१०४॥ छापित, श्रावकाः श्राविकावर्गश्च सर्वोऽपि क्षमयित्वा स्वस्थानं जगाम, तत्र ये भुक्ता ये चार्द्धभुक्तास्ते[ऽपि] सर्वेऽप्यशठभावा इति शुद्धाः। दिदृष्टान्तः सूत्रं सुगम, केवलम् 'अइदूरजलंतरिय 'ति केचिदतिदूरे केचिन्नद्याऽन्तरिताः। उक्तं परग्रामाभ्याहृतनिशीथम्, अथ स्वग्रामाभ्याहृतं तदेव गाथाद्वयेनाह लद्धं पहेणगं मे अमुगत्थगयाऍ संखडीए वा । वंदणगट्ठपविट्ठा देइ तयं पट्ठिय नियत्ता ॥ ३४१॥ नीयं पहेणगं मे नियगाणं निच्छियं व तं तेहिं । सागारि सयज्झियं वा पडिकुटा संखडे रुट्ठा ॥३४२॥ व्याख्या-इह काचिदभ्याहृताशङ्कगनिवृत्त्यर्थं किमपि गृहं प्रति प्रस्थिता, ततो निवृत्ता सति साधोः प्रतिलाभनायोपाश्रयं प्रविश्य साधुसम्मुखमेवमाह-भगवन् ! प्रहेणकमिदपमुकस्मिन् गृहे गतया लब्धं, यद्वा कापि सजड्यां, सम्पति वन्दनार्थमत्र प्रविष्टा, ततो यदि| युष्माकमिदमुपकरोति तर्हि प्रतिगृह्यतामिति तकदानीतं ददाति, यद्वा एवमाह-'निजकानां स्वजनानामर्थाय प्रहेणकं मया स्वगृहात ॥१०४॥ नीतं, परं तैनेप्सितं, ततः स्वजनगृहात प्रतिनिवृत्ता वन्दनार्थमत्रागतेति, ततस्तद्ददाति । यदिवा मायया काचिदभ्याहृतमानीय सागारिकाशय्यातरी यद्वा 'सइज्झितं ' वसतीप्रवेशनी पूर्वगृहीतसङ्केतां यथा साधवः शृण्वन्ति तथा प्रवक्ति-गृहाणेदं प्रहेणकमिति, तया च मातृ 00000000000000000000000 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy