SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ तेर्मलयगि पिण्डनियु- || ताऽऽसीत, ततो न साघवे भिक्षा दत्ता इति, एतैः कारणैः काचित् श्राद्धिका स्वग्रहाद्वहीत्वा साधोरुषाश्रयमानयेत, तच्चानयनस्य कारणं| उद्गमैषणा तदा शन्यं गृहमासीदित्यादिरूपं दीपयति' प्रकाशयति, तत एवं नोनिशीथस्वग्रामाभ्याहृतसम्भवः । तदेवमुक्तं स्वग्रामपरग्रामभेदभिन्न या अभ्याहरीयात्तिः नोनिशीथाभ्याहृतम् , अथ स्वग्रामपरग्रामभेदभिन्नमेव निशीथाभ्याहृतमतिदेशेनाह तदोषः११ | एमेव कमो नियमा निसीहऽभिहडेऽवि होइ नायव्वो । अविइअदायगभावं निसीहिअं तं तु नायव्वं ॥ ३३६॥ ॥१०॥ A व्याख्या–य एव क्रमः स्वग्रामपरग्रामादिको नोनिशीथाभ्याहृत उक्तः स एव निशीथाभ्याहृतेऽपि नियमात् ज्ञातव्यः । सम्पति निशीथाभ्याहृतस्वरूपं कथयति- अविइय' इत्यादि, अविदितो-यतिना न विज्ञातो दायकस्याभ्याहृतदानपरिणामो यत्र तदविदितदायकभावं निशीथाभ्याहृतमवगन्तव्यं, किमुक्तं भवति?-सर्वथा साधुनाऽभ्याहृतत्वेन यदपरिज्ञातं तनिशीथाभाहृतमिति ॥ परग्रामाभ्याहृतस्य निशीथस्य सम्भवं गाथाचतुष्टयेनाह अइदरजलंतरिया कम्मासंकाऍ मा न घेच्छंति । आणंति संखडीओ सड व पच्छन्नं ॥ ३३७ ॥ निग्गम देउल दाणं दियाइ सन्नाइ निग्गए दाणं । सिट्ठमि सेसगमणं दितऽन्ने वारयंतऽन्ने ॥ ३३८ ॥ भुंजण अजीरपुरिमडगाइ अच्छंति भुत्तसेसं वा । आगमनिसीहिगाई न भुजई सावगासंका ॥ ३३९ ॥ ॥१०॥ उक्खित्तं निक्खिप्पइ आसगयं मल्लगंमि पासगए । खाभित्तु गया सड़ा तेऽवि य मु(स)हा असढ भावा ॥३४०॥ व्याख्या-कचिद्रामे धनावहप्रमुखा बहवः श्रावकाः धनवतीप्रभृतयश्च श्राविकाः, एते च सर्वेऽप्येककुटुम्बवर्तिनः। अन्यदा Jan Education internal For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy