________________
पिण्डनियु
तेर्मलयगिरीयावृत्तिः
॥१०॥
परियट्टियपि दुविहं लोइय लोगुत्तरं समासेणं । एकेकंपि अ दुविहं तद्दव्वे अन्नदव्वे य ॥ ३२३ ॥ १०परिवव्याख्या-'परिवर्तितमपि' उक्तशब्दार्थ 'समासेन ' सङ्केपेण द्विविध, तद्यथा-लौकिकं लोकोत्तरं च, एकैकमपि द्विविध,
|र्त्तितदोषः तद्यथा-'तव्ये' तद्रव्यविषयम् 'अन्यद्रव्ये' अन्यद्रव्यविषयं च, तत्र तव्यविषयं यथा कुथितं घृतं दत्त्वा साधुनिमित्तं सुगन्धि घृतं ।
भ्राताभगि
न्युदाहरणं गृह्णातीत्यादि, अन्यद्रव्यविषयं यथा कोद्रवकूरं समर्पयित्वा साधुनिमित्तं शाल्योदनं गृह्णातीत्यादि, इदं च लौकिकम् , एवं लोकोत्तरमपि भावनीयं । सम्पति लौकिकस्योदाहरणं गाथात्रयेणाह
अवरोप्परसज्झिलगा संजुत्ता दोवि अन्नमन्नेणं । पोग्गलिय संजयट्ठा परियट्टण संखडे बोही ॥ ३२४ ॥ __ अणुकंप भगिणिगेहे दरिद परियट्टणा य कूरस्स । पुच्छा कोदवकूरे मच्छर णाइक्ख पंतावे ॥ ३२५ ॥
इयरोऽविय पंतावे निसि ओसवियाण तेसि दिक्खा य । तम्हा उ न घेत्तव्वं कइ वा जे ओसमेहिति ॥ ३२६ ॥
व्याख्या-वसन्तपुरे नगरे निलयो नाम श्रेष्ठी, तस्य सुदर्शना नाम भार्या, तस्या द्वौ पुत्रौ, तद्यथा-क्षेमरो देवदत्तश्च, लक्ष्मीनामा च दुहिता, तत्रैव वसन्तपुरे तिलको नाम श्रेष्ठी, सुन्दरी नाम तस्य महेला, तस्या धनदत्तः पुत्रो बन्धुमती दुहिता, तत्र क्षेमडूनः समितसूरीणामुपकण्ठे दीक्षां गृहीतवान्, देवदत्तेन च बन्धुमती धनदत्तेन च लक्ष्मीः परिणीता, अन्यदा च कर्मवशतो, धनदत्तस्य दारिद्रयमुपतस्थे, ततः स प्रायः कोद्रवकूरं भुते, देवदत्तश्चेश्वरः, ततः स सर्वदैव शाल्योदनं भुङ्क्ते, अन्यदा च स क्षेमङ्करः ॥१०॥ साधुर्यथाविहारक्रमं तत्राजगाम, स च चिन्तयामास-यदि देवदत्तस्य भ्रातुहे गमिष्यामि ततो मे भगिनी दारिद्रयेणाहमभिभूता ततो :
Jain Education
L
o nal
For Personal & Private Use Only
www.jainelibrary.org