SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पिण्डनिर्यु - ४ चार्यत्वं, आदिशब्दात् प्रवर्त्तकत्वादिपरिग्रहः, तत्र भक्ताद्यर्थमाचार्या वयमुपाध्याया वयमित्यादि जनेभ्यः प्रकाशयति येन जना आचार्य - तेर्मलयगि त्वादिकमवगम्य प्रभूततरं वितरन्ति यद्वा-ये आचार्या महाविद्वांसः श्रूयन्ते ते किं यूयम् ? इत्यादि तथैव भावनीयं, जात्यादिकं त्वेतदर्थं कथयति येन समानं जात्यादिकमुत्कृष्टं च शिल्पादि ज्ञात्वा प्रभूतं प्रयच्छन्ति, तच्च तथा प्रभूतं लभ्यमानमात्मभावक्रीतं । तदेवमुक्तं क्रीतद्वारं सम्प्रति प्रामित्यद्वारमाह यावृत्तिः 1186 11 पामिच्चंपि य दुविहं लोइय लोगुत्तरं समासेण । लोइय सझिलगाई लोगुत्तर वत्थमाईसु ॥ ३१६ ॥ व्याख्या– प्रामित्यमपि समासेन 'द्विविधं ' द्विप्रकारं तद्यथा - लौकिकं लोकोत्तरं च तत्र लोके भवं लौकिकं तच साधुविषयं 'सज्झिलगाई ' सज्झिलगा-भगिनी, आदिशब्दाद्धात्रादिपरिग्रहः तस्मिन् किमुक्तं भवति ? - भगिन्यादिभिः क्रियमाणं द्रव्यमिति, अत्र च भगिनीशब्देन कथानकं सूचितं, तदग्रे स्वयमेव वक्ष्यति, लोकोत्तरं प्रामित्यं ' वस्त्रादिषु वस्त्रादिविषयं साधूनामेव परस्परमवसेयम् । इह 'लौकिकं भगिन्यादा' वित्युक्तं, तत्र भगिन्युदाहरणमेव गाथात्रयेण प्रकटयति अभिगमनाय विही हि पुच्छा एग जीवइ ससा ते । पविसण पाग निवारण उच्छिदण तेल जइदाणं ॥३१७॥ अपरिमिय नेहबुड्ढी दासत्तं सो य आगओ . पुच्छा । दासत्तकहण मा रुय अचिरा मोएमि ताहे ॥ ३१८ ॥ भिक्खद्गसमारंभे कहणाउट्टो कहिंति वसहित्ति । संवेया आहरणं विसज्जु कहणा कइवया उ ॥ ३१९ ॥ व्याख्या – कोशलाविषये कोऽपि ग्रामस्तत्र देवराजो नाम कुटुम्बी, सारिकाभिधा तस्य भार्या, तस्याथ सम्मतप्रमुखा बहवः Jain Education International For Personal & Private Use Only ९ प्रामित्य दोषे भागन्युदाहरणं ॥ ९८ ॥ www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy