SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुतेर्मलयगिरीयावृत्तिः व्याख्या-'निर्माल्यं ' तीर्थादिगतसप्रभावप्रतिमाशेषा 'गन्धाः' पटवासादयः 'गुलिका' मुखे प्रक्षेपकस्य स्वरूपपराव दि. उद्गमैषणाकारिका गुटिका 'वर्णकः' चन्दनं 'पोतानि' लघुबालकयोग्यानि वस्त्रखण्डानि, आदिशब्दात्कण्डकादिपरिग्रहः, एतानि कार्ये कारणो- यां क्रीतपचारादात्मद्रव्यक्रीतानि, किमुक्तं भवति ?-निर्माल्यादिप्रदानेन परमावर्ण्य यत्ततो भक्तादि गृह्यते तदात्मद्रव्यक्रीतमिति । अत्र दोषा-1| दोषः८ नाह-'गेलने' इत्यादि, निर्माल्यपदानानन्तरं यदि कथमपि दैवयोगतो ग्लानता भवति तर्हि 'प्रवचनस्योड्डादः' साधुनाऽहं ग्लानीकृत इत्यादि प्रजल्पनतः शासनस्य मालिन्योत्पत्तेः, अथ कथमपि प्रगुणः' नीरोगो भवति तर्हि स सर्वदा सर्वजनसमक्षं चटुकारी भवति, यथाऽहं साधुना प्रगुणीकृतोऽतिशयी चासौ साधुः सकलज्ञातव्यकुशलः परहितनिरत इत्यादि समक्षं परोक्षं वा सदैव प्रशंसां करोति, तथा च सत्यधिकरणं-भूयस्तस्याधिकरणप्रवृत्तिः, तादृशी हि तस्य प्रशंसामाकान्योऽन्यः समागत्य तं साधुं निर्माल्यगन्धादि याचते, ततस्तत्मार्थनापरवशाः अधिकरणमपि समारभते । सम्पति परभावक्रीतं विवृण्वन्नाह वइयाइ मखमाई परभावकयं तु संजयट्ठाए । उप्पायणा निमंतण कीडगडं अभिहडे ठविए ॥ ३०९॥ . व्याख्या-'वजिका' लघुगोकुलम, उपलक्षणमेतत, तेन पत्तनादिपरिग्रहः, तत्र व्रजिकादौ 'मङ्खादिः' मल:-केदारको यः पटमुपदर्य लोकमावर्जयति, आदिशब्दात्तथाविधान्यपरिग्रहः, भक्तिवशात् संयतार्थं यद् घृतदुग्धादेरुत्पादनं करोति कृत्वा च निमन्त्रपति तत्परभावक्रीतं, परेण-मङ्खादिना संयतार्थ भावन-स्वपटप्रदर्शनादिरूपेण क्रीतं परभावक्रीतम् , इत्थंभूते च परभावक्रीते त्रयो दोषाः, एकं तावत्क्रीतं, द्वितीयमन्यस्मादन्यस्माद्हादानीतमित्यभ्याहृतम्, आनीयानीय चैकत्र साधुनिमित्तं स्थाप्यत इति स्थापितं, तस्मात्ताहशमपि साधूनां न कल्पते । एतदेव गाथाद्वयेन स्पष्टयन्नाह ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy