SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ उद्गमैषणायांपाभृतिकादोषः६ पिण्डनियु मा ताव झंख पुत्तय! परिवाडीए इहेहि सो साहू । एयस्स उठ्ठिया ते दाहं सोउं विवज्जेइ ॥ २८६॥ तेर्मलयगि अहवा-अंगुलियाए घेत्तुं कडइ कप्पट्ठओ घरं जत्तो। किंति कहिए न गच्छइ पाहुडिया एस सुहुमा उ॥२८७ ॥ रीयावृत्तिः व्याख्या-इह काचिगृहस्था भोजनं याचमानं पुत्रं प्रतिपादयति-हे पुत्रक! मा तावझप-वारं वारं जल्प, इह परिपाट्या साधुरा॥१२॥ गमिष्यति ततस्तस्यार्थमुत्थिता सती 'ते' तुभ्यं दास्यामि, अत्रान्तरे च साधुरागत इदं वचः श्रुत्वा विवर्जयति, मा भूदुत्सप्पणरूपसूक्ष्मप्राभृतिकादोषः, अत्रार्वाग विवक्षितस्य भोजनदानस्य साधुभिक्षादानेन समं परतः करणमुत्सप्पणम् , अथवा प्राक्तने जनन्योक्ते बाळकेन श्रुते सति स 'कप्पट्टओ' बालकस्तं साधुमङ्गल्या गृहीत्वा यतो निजगृहं ततः समाकर्षति, ततः साधुस्तं बालकं पृच्छति-यथा कि मामाक सि!, ततः स यथावस्थितं कथयति, बालकत्वेन ऋजुत्वात् , ततः कथिते तत्र न गच्छति, मा भूदुत्सर्पणरूपसूक्ष्मप्राभृतिकादोषससम्पर्कः, एषा सर्वोऽप्यनन्तरोक्ता सूक्ष्मप्राभृतिका । सम्पति 'कबट्टीए समोसरणे' इत्यवयवं व्याचिख्यासुः प्रथमतोऽवष्वष्कणरूपां बादरपाभृतिकामाह पत्तस्स विवाहदिणं ओसरणे अइच्छिए मणिय सड़ी। ओसकंतोसरणे संखडिपाहेणगदवट्ठा ॥ २८८ ॥ । व्याख्या-पुत्रस्य, उपलक्षणमतव पुत्रिकादेश्व, विवाहदिन ज्योतिर्विदा 'अवसरणे' साधुसमुदाये यथाविहारक्रममतिक्रान्ते|ऽन्यत्र गते सत्युपदिश्यमानं श्रुत्वा श्रद्धी विवाहमवष्वष्कते, अर्वाग्दिनं दृष्ट्वा विवाहं करोति, किमर्थम् ?, इत्याह-'समवसरणे' षष्ठीसप्तम्योरथै प्रत्यभेदात्समवसरणस्य-साधुसमुदायस्य विवाहरूपायां सङ्खड्यां प्रहेणकं-मोदकादि द्रवं-तण्डुलधावनादि तदर्थ-तदानार्थ, भावना च प्रथमगाथायामेव कृता ॥ उत्सर्पणरूपां बादरपाभृतिकामाह ०.००००००००००००००००००००००००० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy