SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ से समिति कावे न मिल अप्पत्तंमि य ठवियं ओसरणे होहिइत्ति उस्सकणं । व्याख्या स्थापितं विवाहदिनं किलाप्राप्ते-यथाविहारक्रममनागते 'अवसरणे' साधुसमुदायरूपे भविष्यति, ततो न किमपि मदीयं विवाहसत्कं साधूनामुपकरिष्यतीतिकृत्वा विवाहस्योत्सर्पणं करोति, साधुसमागमकाल एव करोतीत्यर्थः । उक्ता बादरा प्राभृ- तिका । सम्पति द्विविधाया अप्यवसपणोत्सर्पणरूपायाः कर्तारं प्रतिपादयति तं पागडमियरं वा करेइ उज्जू अणुज्जू वा ॥ २८९ ॥ व्याख्या-'ताम्' अवष्वष्कणोत्ष्वष्कणरूपां द्विविधामपि ऋजुः प्रकटं करोति, सकलजननिवेदनेन करोति, अनृजुरितरत्-प्रच्छन्न, यथा न कोऽपि जानातीति भावः, तत्र यदि प्रकटं करोति तर्हि तां जनपरम्परात एव ज्ञात्वा परिहरन्ति, अथाप्रकटं तर्हि निपुणं शोधयित्वा वर्जयन्ति, निपुणशोधनेऽपि यदि कथमपि न परिज्ञानं भवति तदा न कश्चिदोषः, परिणामस्य शुद्धत्वात् ॥ अथ किमर्थं बादरमवष्वष्कणादिकं करोति ?, तदाह| मंगलहेउं पुन्नट्ठया व ओसक्कियं दुहा पगयं । उस्सक्कियंपि किंति य पुढे सिढे विवजति ॥ २९ ॥ _ व्याख्या-'प्रकृत' विवाहादिकं 'द्विधा' द्वाभ्यां प्रकाराभ्यामवष्वष्कितं भवति, तद्यथा-'मङ्गलहेतोः' वीवाहे गृहस्य साधुचरणैः । स्पर्शनं तेभ्यो दानं च मङ्गलायेतिकृत्वा, यद्वा-पुण्यार्थम् , एवमुत्वष्कितमपि द्विधा, ततो निपुगपृच्छं किमिदम् ? इति पृष्टे गृहस्थेन च । यथावस्थिते कथिते तद्वीवाहसकं परिहरन्ति, मा भूदादरमाभृतिकादोषानुपङ्ग इति । ये तु न परिहरन्ति तेषां दोषमाह dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy