________________
पिण्डनियुतेर्मलयगिरीयावृत्तिः
॥८७॥
40000000000000000000000000000
इंधणमाइं मोत्तं चउरो सेसाणि होति दव्वाइं। तेसिं पुण परिमाणं तयप्पमाणाउ आरब्भ ॥ २६७ ॥ ३ पूतिदोषे
परिहार्यपूव्याख्या—इन्धनावयवादीनि चत्वारि पूर्वोक्तानि मुक्त्वा शेषाणि 'द्रव्याणि ' अशनादीनि पूतिकरणप्रवणानि ज्ञातव्यानि, तेषां ।
तिः पूतिच शुद्धाशनादिपूतिकरणविषये परिमाणं त्वक्प्रमाणादारभ्य द्रष्टव्यम् , इयमत्र भावना-तण्डुलादीनामाधाकर्मणां गन्धादिचतुष्टयं परिहत्य
कालो गृहशेषं त्वगवयवमात्रमप्यादौ कृत्वा यद्वर्त्तते तेन स्पृष्टं शुद्धमप्यशनादि पूतिर्भवतीति । सम्पति दागृहं साधुपात्रं चाश्रित्य पूतिविषयं ।
पात्रयोः कल्प्याकल्प्यविधिमाह
पढमदिवसंमि कम्मं तिन्नि उ दिवसाणि पश्यं होइ । पूईसु तिसु न कप्पइ कप्पइ तइओ जया कप्पो॥ २६८ ॥ | ___ व्याख्या-इह यस्मिन् दिने यत्र गृहे कृतमाधाकर्म तत्र तस्मिन् दिने 'कर्म' आधाकर्म व्यक्तमेतत्, शेषाणि तु त्रीणि दिनानि पूतिर्भवति, तगृहं पूतिदोषवद्भवतीत्यर्थः, तत्र च 'पूतिषु' पूतिदोषवत्सु त्रिषु दिनेषु आधाकर्मदिने च सर्वसङ्खथया चत्वारि दिनानि | यावन्न कल्पते, साधुपात्रे च पूतिभूते तदा शुद्धमशनादि ग्रहीतुं कल्पते यदा तृतीयः कल्पो दत्तो भवति, न शेषकाल, पूतिदोषसम्भवात् ।। सम्पत्याधाकर्म पूर्ति च वैविक्त्येन प्रतिपादयन्नुपसंहरति
॥८७॥ समणकडाहाकम्मं समणाणं जं कडेण मीसं तु । आहार उवहि वसही सव्वं तं पूइयं होइ ॥ २६९॥ | व्याख्या-श्रमणानामर्थाय कृतमाहारोपधिवसत्यादिकं यत् तत्सर्वमाधाकर्म, यत्पुनः श्रमणानामर्थाय कृतेनाधाकर्मणा मिश्रमाहारादि तत्सर्व पूतिर्भवति । सम्पति परिज्ञानोपायमाह
००००००००००००००००००००००००००००००००
dain Education International
For Personal & Private Use Only
www.jainelibrary.org