________________
पिण्डनियुतेर्मलयागिरीयावृत्तिः
३ पूतिदोष स्वरूपभेदो
॥८४॥
चुल्लुक्खा कम्माई आइमभंगेसु तीसुवि अकप्पं । पडिकुडं तत्थत्थं अन्नत्थगयं अणुन्नायं ॥ २५२ ॥
व्याख्या-इह चुल्युखे कदाचिद् द्वे अप्याधाकर्मिमके आधाकर्मिककर्दमसम्मिश्रे वाभवेता, कदाचिदेकतरा काचित्, तत्र च भङ्गाश्चत्वारः, तद्यथा-चुल्ली आधार्मिकी उखा च १ चुल्ली आधाकर्मिकी नोखा २ उखा आधाकर्मिकी न चुल्ली ३ नोखा आधाकर्मिकी नापि चुल्ली ४ । तत्रादिमेषु त्रिष्वपि भङ्गेषु रन्धनेनावस्थानमात्रेण वा स्थितमकल्प्यं पूतिदोषात् । अकल्प्यस्यापि तस्य विषयविभागेन| कल्प्यतामकल्प्यतां चाह-तत्र' चुल्यादौ रन्धनेनान्यतो वाऽऽनीय स्थापनेन स्थितं सत प्रतिक्रुष्टं' निराकृतम् , अन्यत्र गतं पुनस्तदे-] वानुज्ञातं तीर्थकरादिभिः, इयमत्र भावना-यदि तत्र राद्धमथवाऽन्यतः समानीय स्थापितं ततो यदि तदेवान्यत्र स्वयोगेन नीतं भवति न साध्वर्थ तर्हि कल्पते । तदेवं चुल्युखास्थितस्य कल्प्याकल्प्यविधिमुपदर्य सम्पति चुल्याापकरणानां पूतिभावं दिदर्शयिषुः 'चुल्लुक्खलिया डोए' इति पूर्वोक्तगाथावयवं व्याख्यानयति
कम्मियकद्दममिस्सा चुल्ली उक्खा य फड्डगजुया उ । उवगरणपृइमेयं डोए दंडे व एगयरे ॥ २५३ ॥
व्याख्या-आधाकर्मिमकेन कर्दमेन या मिश्रा, किमुक्तं भवति ?-कियता शुद्धेन कियता चाधाकर्मिकेण या निष्पादिता चुल्ली | उखा च सा आधाकर्मिककर्दममिश्रा, कथम् ? इति, आह–'फड्डगजुया उत्ति, अत्र हेतौ प्रथमा ततोऽयमर्थः-यतः फड्डगेन-आधाक- मिकेन कर्दमसूचकेन युता तत आधाकर्मिककर्दममिश्रा, सा इत्थंभूता उपकरणपूतिः, तथा 'डोए' इति देशे समुदायशब्दोपचारात डोय || इत्युक्ते डोयस्याग्रभागो गृह्यते, तस्मिन् यद्वा दण्डे एकतरस्मिन्नाधाकर्मणि स दारुहस्तकः पूतिर्भवति, एवमनया दिशा अन्यस्याप्युपकर
00000000000000000000000000000000
॥४॥
dain Education International
For Personal & Private Use Only
bw.jainelibrary.org