________________
पिण्डनियु-||ततो जज्ञे यदुपलेपनमध्ये पुरीषमवतिष्ठते इति, ततः सर्व भोजनमशुचीतिकृत्वा परित्यक्तम्, उपलेपनं च समूलमुत्खातम्, अन्येन च गोम-18||३ पूतिदोषे क्तेमेळयगि- येन सभोपलेपिता, भोजनादिकं चान्यत् पक्त्वा भुक्तमिति । सूत्रं सुगम, नवरं 'धर्मा' धार्मिकः, 'समिय'त्ति मण्डकाः सज्ञा' पुरीषम् , सभोपलेपरीयावृत्तिः अत्र यदुपलेपनं यच्च तत्र न्यस्तं भोजनादिकं तत्सर्व द्रव्यपृतिः ॥ उक्ता द्रव्यपूतिः, अथ भावपूतिमाह
तोदा० उ.
दुमकोटीचे ॥८३॥ उग्गमकोडिअवयवमित्तेणवि मीसियं सुसुद्धपि । सुद्धपि कुणइ चरणं पड़ तं भावओ पूई ॥ २४७ ॥
___ व्याख्या-'उद्गमस्य' उद्गमदोषनालस्य या कोटयोऽस्रयः विभागा आधाकादिरूपा भेदा इत्यर्थः, ताश्च द्विधा-विशोधयोऽविशोधयश्च, तोहाविशोधयो ग्राह्याः, तासामविशोधिरूपाणामुद्गमकोटीनामवयवमात्रेणापि मिश्रितमशनादिकं स्वरूपतः सुशुद्धमपि' उद्गमादि-| दोषरहितमपि सत् यद् भुज्यमानं चरणं 'शुद्धमपि । निरतिचारमपि पूर्ति करोति, तदशनादिकं भावपूतिः। 'उग्गमकोडी' इत्युक्त, ततस्ता एवोद्गमकोटीरभिधित्सुराह____ आहाकम्मुद्देसिय मीसं तह बायरा य पाहुडिया । पूई अज्झोयरओ उग्गमकोडी भवे एसा ॥ २४८ ॥
व्याख्या-आधाकर्म सकलं तथा औदेशिकं यावदर्थिक मुक्त्वा शेष कौंदेशिकं 'मिथ' पाखण्डिसाधुमिश्रजातं बादरा च प्रामतिका 'पूति: भावपूतिः अध्यवपूरकश्चोत्तरभेदद्वयात्मकः, एषा भवति उद्गमकोटिरविशोधिकोटिरूपा, तदेवं भावपूर्ति स्वरूपत उपदय सम्पति भेदत आह
बायर सुहुमं भावे उ पूइयं सुहुममुवरि वोच्छामि । उवगरण भत्तपाणे. दुविहं पुण बायरं पूई ॥ २४९ ॥
॥८३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org