________________
अन्यदाच ॥२६॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
व्याख्या-इह यत् पूर्व स्वरूपतो 'गन्धादिगुणविशिष्टं' सुरभिगन्धादिगुणविशिष्टमपि, अपिरत्र सामर्थ्यागम्यते, पश्चादशुचिगन्धद्रव्ययुक्तं सत् पूतिरिति परिहियते तद्रव्यं जानीहि द्रव्यपूतिरिति । अत्रार्थे गाथाद्वयेनोदाहरणमाह
गोहिनिउत्तो धम्मी सहाएँ आसन्नगोट्ठिभत्ताए । समियसुरवल्लमीसं अजिन्न सन्ना महिसिपोहो ॥ २४५ ॥ | संजायलित्तभत्ते गोहिगगंधोत्ति वल्लवणिआयो । उक्खणिय अन्न छगणेण लिंपणं व्वपूई उ ॥ २४६ ॥
व्याख्या-समिल्लं नाम पुरं, तत्र बहिरुद्याने सभाकलितदेवकुलिकायांमाणिभद्रो नाम यक्षः, अन्यदाचतस्मिन् पुरेशीतलकाभिधमशिवमुपतस्थे, ततः कैश्चित्तस्य यक्षस्यौपयाचितकमिष्टं यद्यस्मादशिवायं निस्तरामस्ततस्तवैकं वर्षमष्टम्यादिषूद्यापनिकां करिष्यामः, ततो निस्तीणोः कथमपि तस्मादशिवात् , जातश्च तेषां चेतसि चमत्कारो यथा नूनमयं समातिहार्यों यक्ष इति, ततो देवशर्माभिधो भाटकादानेन पूजाकारको बभणे, यथा वर्षमेकं यावदष्टम्यादिषु प्रातरेव यक्षसभां गोमयेनोपलिम्पेः, येन तत्र पवित्रीभूतायां वयमागत्योद्यापनिकां कुर्मः, तथैव तेन प्रतिपन्न, ततः कदाचिदद्योद्यापनिका भविष्यतीतिकृत्वा सभोपलेपनार्थमनुद्गत एव सूर्ये कस्यापि कुटुम्बिनो गोपाटके छगणग्रहणाय प्रविवेश, तत्र च केनापि कर्मकरेण रात्री मण्डकवल्लमुराद्यभ्यवहारतो जाताजीर्णेन पश्चिमरात्रीभागे तस्मिन्नेव गोपाटके क्वचित्मदेशे दुर्गन्धमजीर्ण पुरीष व्युदसजि तस्य चोपरि कथमपि महिषी समागत्य छगणपोई मुक्तवती, ततस्तेन स्थगितं तदजीर्ण पुरीष देवशर्मणा न ज्ञातमिति देवशर्मा तं छगणपोहं सकलमपि तथैव गृहीत्वा तेन सभामुपलिप्तवान् , उद्यापनिकाकारिणश्च जना नानाविधमोदनादिकं भोजनमानीय यावद् भोजनार्थ तत्रोपविशन्ति तावत्तेषामतीव दुरभिगन्धः समायातः, ततः पृष्टो देवशर्मा, यथा कुतोयमशुचिगन्धः समायाति? इति, तेनोक्तं-न जाने, ततस्तैः सम्यक् परिभावयद्भिपलेपनामध्ये वल्लाद्यवयवा ददृशिरे सुरागन्धश्च निर्जातः,
अपन, ततः कष्टम्यादिषु कारो यथारामस्ततस्ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org