________________
एमेव य कम्मंमिऽवि उण्हवणे नवरि तत्थ नाणत्तं । तावियविलोणएणं मोयगचुन्नी पुणकागं ॥ २४॥
व्याख्या-यथा कृतस्य सम्भवः स्वरूपं चोक्तम् एवं कर्मण्यपि द्रष्टव्यं, नवरं तत्र कर्मणि 'उष्णापने' उष्णीकरणे 'नानात्वं विशेषः, तथाहि-तापितविलीनेन' तापितेन विलीनेन च गुडादिना मोदकचूाः पुनर्मोदकत्वेन करणं नान्यथा, तथा तुवर्यादि
भक्तमपि राज्युषितं द्वितीयदिने भूयः संस्कारापादनेन कर्पतया निष्पाद्यमानं नाग्निमन्तरेण निष्पाद्यते ततोऽवश्यं कर्मण्मुष्णापने नानाॐ त्वम् । सम्पत्यत्रैव कल्प्याकल्प्यविधिमाह
अमुगंति पुणो रद्धं दाहमकप्पं तमारओ कप्पं । खेत्ते अंतो बाहिं काले सुइब्वं परेव्यं वा ॥ २४१ ॥
व्याख्या-भिक्षार्थ प्रविष्ट साधु प्रति यदि गृहस्थो भगति-यथाऽन्यस्मिन् गृहे विहृत्य व्यावर्त्तमानेन त्वया भूयोऽपि मद्हे समागन्तव्यं, यतोऽहम् 'अमुकं' मोदकचूयादि भूयोऽपि राद्धं गुडपाकादिदानेन मोदकादि कृत्वा दास्यामि, एवमुक्ते तथाकृत्वा चेद्ददाति तर्हि तन्न कल्पते, कम्मौदेशिकत्वात् , 'आरात् ' भूयः पाकारम्भादक पुनः कल्प्य, दोषाभावात , तथा क्षेत्रेऽन्तर्बहिर्वा काले श्वस्तनं परतरदिनभवं वाऽकल्प्यमारतः कल्प्यम् , इयमत्र भावना-पद् गृहस्यान्तबहिर्वा मोदकचूर्णादिकं मोदकादितयोपस्कारिष्यामि कालविवक्षायां यदद्य श्वः परतरे वा दिने भूयोऽपि पक्ष्यामि तत्तुभ्यं दास्यामीत्युक्ते तथैव चेत्कृत्वा ददाति ततो न कसते, भूयोऽपि पाकादू , आरतस्त्वसंसक्तं कल्पते । तथा चाह
जं जह व कयं दाहं तं कप्पइ आरओ तहा अकयं । कयपाकमणित्ति ठियंपि जावत्तियं मोत्तुं ॥२४२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org